पृष्ठम्:तन्त्रवार्तिकम्.djvu/६७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवातिके । थते पर्यग्निकृतं पात्नीवनमुत्सृजन्तीति। मग गुणविधिः अत कमन्तरमिति वचनव्यक्ति द्वयप्रतिभानेन संदे सनि ययष्य श्वेताखम्भषदेव विधिशक्तेर्द्रव्यदेवमसंबन्धविषयत्वेन कर्मान्त रत्वम्। किं च । न च त्वष्टरभावेन प्रत्यभिज्ञायते ऽण सः। पयग्निकृतयोगच वाक्यभेदः प्रसज्यते ॥ यदि चापि पूर्ववदेवोभे विशेषणे श्रेये यत ततस्तदेव क मेंति विशयेत । न त्वत्र महेन्द्रस्यैवेन्द्रप्रगाथे कश्चिदपि प्रत्य भिशन रेशोस्तीति देवमन्तरसंयोगादपि वाजिनयागवत् भि द्यते । पात्नीवतोद्देशेन चोत्सृज्यमनार्थं विधीयमाने पर्यग्निका रणवस्थाविशषणत् वाक्यं भिद्यत । व्यवहितकल्पनया चोसः जप्तिः संवचेम । प्राप्त एव च तस्योत्पत्तिवक्येनसर्ग इति व्यर्थ पुनः श्रुतिर्भवेत्। न च पर्यग्निकरणविधानेन। गार्थ,स्तप्यतिदे- शेनैव प्राप्तत्वात् । न च केवलपात्नीवततविधिवैकल्पिकः शष्य आश्रयितुमुत्पत्तिघक्षशिष्टत्वविरोधात् । न च प्रकृतकृतो- पकारकेवल पर्यग्निकरणपुनःश्रुत्वा गदमयवपवत । शष्य दर्शयितुम् । सिद्वदुपसर्जनभूत पर्यग्निकरणनिर्देशात् । न च पर्यग्निकरणशब्दतदन्ताया अरीतेर्वाचकः । येन तन्मात्र- चणश्रयणदुत्तरकर्मावच्छेदो विशयते । न चासै । कालस्य वक्ता येन पर्यग्निकरणकाउएवोजसेति कल्प्येम । न च शशुणश्रयणचेतुरस्ति, श्रुत्यापि वाक्यसमधायोपपत्तेः । सर्वाजेषु चोदकप्राश्नेषु वचनान्तरेणनिषिहेषु पर्यग्निवे जय समस्ते ध्वनष्ठीयमानेषु सःसु नैव शथते किं क्रियतामिति । सर्वकरणे कृशखोपात् तत्कायकरणे चाऽन्त रोपान्। एतेनवानि