पृष्ठम्:तन्त्रवार्तिकम्.djvu/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य द्वितीयः पादः । ५७९ अनन्यविषयत्वेन स्थानमुक्थ्यादिषु स्थितम्। चषदिस्त बहुस्थनः क्व स्यादिति न गम्यते॥ यक्तम्क्यादीनां प्रदेशान्तरेष्वदृग्रेर लैकिकत्वाच्च क्रत्वन्त रनिवेशित्वम् । न च तेषां स्थानान्तरं दृष्टपूर्वम । न चविज्ञात स्थानविशेषाणां रूपावधारण फल संबन्धो वा । न चान्यत्र वर्त माननां स्वरूपप्रय क् उक्थ्यादिव्यपदे शसंभवः । योपि वचना न्तरेण स्थानविशेषलाभः सोपि पृथक् क्रवर्थत्वविज्ञानादनयैव फन्न चोदनया गृह्यतइति तदर्थ एव विज्ञायते । दुषादीनां यः पनः समानयप्राप्तः स्थानविशेषसंबन्धः स स।वसंभर विधानेन क्रत्वर्थत्वेन फन्नर्थवेन चोपयोजितः१) । इदानीं तु फनं प्रति ख तन्त्रस्य दोषो विधानालोकवेदसमान्तरभक्त्यन्तरप्रकृतभ क्तिवर्तित्वादिविशेषो न ज्ञायते क्वतिष्ठतम्। यदि चि प्रकृत एव विदित इति विज्ञायेत ततस्तस्य ज्ञानस्थनत्वात्संदेहो न स्यात् । ननु चंकवच्छब्दस्य य एवायं प्रकतः स्यात्स एव लोका- दिश्वपति तङ्गतग्रहपि तदेव विशोषस्थानं भविष्यतीति । नै तदवम् । कुतः । एकधपि चि शब्दस्य शक्तिभेदः प्रयोजने। तत्र कार्यान्तरस्थनं न स्यात्क।यन्तरेष्वपि ॥ न शब्दैकत्वेन यत्किंचित्कार्यं स्थानं द्युसमर्थं तदेवे न्यत्रावति शक्यते वक्तुम् । न हि यत् देवदत्तस्य युध्यमानस्य स्थानमवगतं तदेव भजनस्यापि भवतीति गम्यते । कार्यप्र युक्तो वि स्थानविशेषादयो न खपप्रयुक्ताः। खरूपस्य स्था मान्तरेष्यविभागम् । अतः कार्यान्यत्वादेकस्यापि स्थानभेद (१) सीभरफछार्थत्वेन नोपयुज्यतइति ६ पु9 पादः ।