पृष्ठम्:तन्त्रवार्तिकम्.djvu/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ तन्त्रवार्तिके तं, समस्तं द्वि सम सैभरशब्देनोच्यते, न च तया साधयि तुं शक्यं, यथा दक्षु चमः । तद्धि सकलं । व्याप्तं शकति, न तु वेष सैभिरं व्याप्यते बद्दशरसध्यत्व,न च तदधयत आश्रयाश्रयिसं वन्धो ऽवकल्पते । यत्तु तेन व्याप्य साधयितुं शक्यते निधनं, न तस्य प्रकरणमस्तीति न वक्याद्दिन।श्रयत्वं प्रतिपद्यते । तत्र यदि वाक्येनैव फलसंबन्धः, तेनैव चाश्रयल भः ततो वाक्यं भिद्यते । तथा निधनमात्रानुवादेन चेषदिस- बन्धे प्रकरण बाधित्वा सर्वे मम() मंबन्धप्रसङ्ग पुनः सैभरस्य यदिति कथमपि विशेषणेयंतत्रपिं एनर्मतः । शनीया। किं च । यद्यप्यवयवद्दरं भवसभरसाधनम् । तथापि भर्तयनैकत्व दीषिति न गम्यते । न तवसंभरवयवन निधनन साधतन प्रकरणलभ्यसभेचे साधितं भवति अवयवस्य से भरत्वेनाप्रतीतेः न च यथा शक्र यात्तथा ऽश्रयेदित्येषा कल्पनास्तीत्युक्तम्। उपेत्यपि त्वश्रय त्वमनेकप्रस्तवादिभक्तिनि सैभने कतमस्यां भक्तं ईषादयः प्रयज्यन्तमिति नैव ज्ञायते । मख्यं वा पूर्व चोदनमोकवदिति प्रस्तावे व प्रस्रवन्ति । तत्र निधनमित्यनवदो नवकल्पते । अथवेत यथोक्थ्यादीन फलाय चोदित।न प्रकरण। उज्य तिष्टोममाश्रयतमसमस्तव्यापित्वेनानेकवयवत्वेपि सति वक्या न्तरवशेनान्ते निवेशे भवति एवमत्रषि फले विदितन हैं घानामाश्रयत्वेन संभरमपसर्पत समाम्नायवशेन सधस्था- नानां निधनत्वम् अनुवदिष्यते इति । तदयुक्तम् । कुतः । (१) समेत २ पु° नI९त ।