५४५
स्रोहीतके ।
कृध्यदिभिः सच क्षेमस्य क्रियात्मना विद्यते न द्रव्यस्य क्रिया
त्मकत्वम् इति । तत्र द्रव्यस्याष्यस्यैव किं चित्सादृश्यमिति म
नेसि कृत्वा यदि प्रत्यासन्नघन्त रसदृश्यापेक्षया तन्निराहि
यते ततः शक्यं प्रत्यासन्नतरपेक्ष या चमस्यापि निराकर्तुमिति
मन्यमान श्रद्द । चमो ऽण् सदृशः साधनस्वरूपफलभेदात्कृ
चैः। अथ किं चित्सादृश्यं गृह्यते तत् द्रव्यस्यापि मदनित्यं द्रव्य
कथमित्यातिधर्मभेदस्तीति पूर्वाभिप्रायविवरणम् । अथ
द्रव्यदन्यत्सष्ट शप्तरमस्तीत्यपेक्षिकत्वात्स।दृश्यस्य सुमट शेपे
जिते विप्रकृष्टं विसदृशमेव भवति तेन क्रियान्वे कृषिक्षेमव
त्र्तिन्यपेक्षिते विप्रकृष्टत्वत्सदनित्यवियुक्तं द्रव्यमसदृशमेवेत्यु
थते तथा सति क्रियान्तरमपि दृष्यर्थभोजनगमनद्यवन्तर
भादृश्यापेक्षया कृषिक्षेमयोर्विप्रकृष्टत्वादसादृश्यमेवेत्यकारणं
स्यात्। अव च ॥
तस्मिन्परममदृश्यं दृश्यते कृषिक्षेमयोः।
किं चित्सादृश्यटटिस्त द्रव्येयस्तीत्यनिश्चयः ॥
न चतसद्वमित्युपमानन सधर्यमात्रनमनेन वा सर्वधर्म
प्राप्तिरनुमानक्तव्यप्यव्यापकभावनिरपेक्ष ऽयुक्त सर्वपदा
इममेकत्वप्रसङ्गात् । तथा चोक्तम् । न च देवदत्तस्य श्यामत्वे
थशदतस्य श्यामत्वं भवितुमर्चति । तथा चि।
। नगतिबँट गवयं सदृश गव।।
प्रक
दैश्च फलादीनि न यान्ति विकृतिं क्क चित् ॥
यद्यस्य रणभूतं इष्टं सिद्धे दृष्टन्तधर्मिणि तच्चेत्साध्येषि
भूतमिति गम्यते भवति तत्तस्य साधकमिति । अ .
Abथकरणयोर व गम्यगमकभावो भाष्यकरभि
'
य दो कारQरणः
सी ।
१चना
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६१४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
