पृष्ठम्:तन्त्रवार्तिकम्.djvu/६१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तियाप्यसर्थस्य यि पादः । ५१५, मिति । तत्र किं इष्टं हि कर्मणः फढमिति प्रश्नस्य द्विधा प्रति भासः । एकस्ताघनेति ब्रूमः । न चैतद् इष्टेनानेन सिध्यतीत्या देर्निराकरणपरत्वेन सिद्धान्त छायानुसारात्किमिवेतावानेव प्रश्नः । किमित्येतद् न्याय्यमित्यर्थः । इतर आच। इष्टं च क- र्मणः फलमिति । तस्योत्तरम् नेति ब्रूम इत्यादि । तावत्खयमे घशङ्क्य निराकरोति यावत्तस्मानैवंजातीयकेष्वेतद्भवतीति । तत्र तु कथं तई दोमयाय्यं फलमित्ययमैकान्तिकः सिद् न्तवदिनः प्रश्रः। स चात्मयवचनोपसंचरादनन्तरं दुःश्लिष्टः प्रतिभातीत्येपैव ग्रन्थयोजना युक्ततरा । तच्च कर्मणे न्यय मिति पूर्व पशवादिना। ऽभिदिते ।न्तवादी दधिप।नर्थक्य भयेन भावर्थाधिकरणन्यया संभव।च्छब्दस्य समर्थं मन्यमानः पृच्छति । किं दृष्टं दि कर्मणः फनं कृध्यदित इत्यनेन न्यायेन समन्यतो दृष्टेन वमफलं मन्यसइति । यद्यपि च चोदना लक्षणधर्माभ्युपगमादनुमानादीनमीदृशेष्वर्थेष्वसमर्थं स्था पितम् तथापि वेदार्थनिर्णये तेषां कारणत्वनिषधत्तदर्थनिर्ण- यर्थमनमानोपन्यसः। परः पुनर्भावर्थाधिकरणवसित।न्तः करण आक्षिपन्नव । मा मे अध्यारोपमेवं दः । शब्दे सति न ह्यमानं ब्रवीमि। न चैतेन समान्यतोदृष्टेनास्मदभिमतं सिध्य ति । अनिदानैकान्तिक विरुद्धादिदोषदुष्टत्वादनुमानस्य । क थम्। यदि तावद्मः फलवान्फलवत्तया दृश्यमानत्वादित्युच्य ते ततः प्रति श। तथैकदेशत्वादसि हत्वम्। अथ कृष्यादीन फ स्ववत्तया दृश्यमानत्वादिति सतो ऽप्यपक्षधर्मत्वम् । अथ विनं. च पशधर्मत्वाद्यदृच्छामात्रेण करप्येत ततस्तद् द्रव्येष्वविशिष्टम्। अथ सहयद्वारेणेपमया स्प्येत तच सदृश्यं फउद्यः