fतीयाध्ययूनेिमिः पादः।
४३७
घनिभ्य इति पसामान्यतमसक्तं सद्यावत्यश्यामीत्वमपनीय
चतुर्थत्वं सध्यते तवमतिविक्षेपः । ननु तद्विनेप्यनेकापत्य।द्य
र्थसंदेवतुल्यमेसत्। विषम उपन्यासःशब्दसंदेशे मयोपन्यस्तः
त्वया ऽर्थे गंदे डः । सर्वथा तावत्तद्वितत्वमसंदिग्धम् । अर्थः पुन
‘मॅग्यत्वदितरासंभवेन देवतात्मको निर्णीयते भवतस्त् निर्ण
ते ऽपि शब्दे चतुष्टयैर्यानेकत्वादुपपदकारक लक्षणसंदेवदत्ये-
} व विप्रकर्षः । तेनर्थसंदेह उभयोः समत्वन्नैक चोद्यते शब्द
संदेइस्खसाधारणत्वञ्चोदितः। किं च ॥
श्रमिलत्पद्यम।नेन कमण सदा युज्यते ।
सतो वाक्यान्तरोषत्तमुत्पन्नेन तु वाजिनम् ।
यथा चोत्पत्तिशिष्टस्य वस्त्रीयस्त्वं न च क्रियामात्रं निष्कध्य
गुणग्तरं विधातुं शक्यते तथोक्तं चित्राधिकरणे वैश्वदेवाधि-
रणे च । वैश्वदेवाधिकरणन्यायेन च प्रकरणमपेक्षितव्यमपरं
वाजिनवाक्येन । कुतः ।
द्रव्यदेवतसंबन्धे(१) यागमात्रमपेक्षते ।
अमिशायाग एवेति तत्र प्रकरणाद्भवेत् ।
वाजिनं चि विना यागेन वाजिभिर्ने संबध्यतइति किं चि
द्यगमपेशते । तत्र यदमियागस्यैव तदयङ्गमिति कस्प्यते
तत्प्रकरणम् । ततश्च यद्यपि वाक्येनैयामिकयागे विश्वे देवा
विधीयन्ते तथाप्यन्यनिरपेक्षविदितवदमिझायाः प्रकरणस
पेशवयविधताइजिनाङ्गीयस्त्वं भवेदिति विशेषः । प्रकर
णनये क्षयागसंबन्धे चान्येषामिद्यप्रतीतेरपूर्यया।गः संवन्धीभव
तीति भेदः । न चैवमादीनामनुपात्तपुरुषव्यापाराणामननुमि
(१) संयोग इति २ पु• पाठः।।
१८
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६०५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
