पृष्ठम्:तन्त्रवार्तिकम्.djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

}; अभवते इयक्कमेघ बर्गतम्, न । अषीयपक्षियप्रपञ्च साध्यमलङश्य स्व । शमश्ताभ्यो दि समुदायस्य व्यतिरेकदेवमुपामं न स्या चेकडपतु समस्तपमर्थान्तरमिष्टं, न च प्रत्येकरूमैर्विमा चमतरूपनिष्पत्तिरित्युपपन्नमसिततमत्वम् । ननु धैर्यमद्य समुदायिवचनश्चेनाघधारिता इति समुदायिनी खत्मनि जिक्र अविरोधस्तथ एव स्यात् । नैष दोषः । समुदायिधथमेनापि प्रातिपदिकेन समुद्योपि लक्षणया गम्यते । ततश्चैकत्वव त्कर्मत्वं सम्दायस्य प्रत्येष्यते । न च सामान्यविशेषभेदेनापि भवतः क्रियत्वकर्मवे पाकवत्संभवतः समन्यविशेषशब्दय भेदेननुपादानात् । एतच्च पैर्णमासीमित्यचषि सिद्दन्ते योज्यं, न।त्तद्वदेव , समदयन्वदत्वम् ॥ अप्रकृतवच ॥ १५ ॥ अयोचेत यथा गुणस्तु स्तनि संयोगादित्य ण पक्षे ऽन्येषt गुणविधित्वछुपलभ अशङ्कितस्तथा ऽअग्निशेषं जुशेते त्युत्पत्तिवक्यत्वेन तण्डुनादिसंयुक्त रूपक्षभ इति, न । तत्र झ वाक्यगतपैर्णमस्यामवस्यापदनिमित्तत्वादनुवदाइयाः। न चेद तण्डुलदित्रये ऽग्निचत्रशब्दो ऽस्ति, यस्वस्ति - तिशब्दः स सर्वमसधारणत्वन्नग्मिक्षेत्रविधिपर रख 1 मनु च प्रस्तरद्विशेषो ऽवगम्यते अन्न अद्ध अप्रकृतत्व।चेति । न उत्पत्तिवाक्ये कर्मणं(१) फलसंबन्धोसर का स्पेन दीर्थक्षा चतम स्म प्रकरणस्य प्रयोगवक्यधीनप्रसूनत्व (२) । तत्रै- (१) अस्ति कर्मण प्रकरणमते २ पु• पाठः।। (२) प्रभूततत्वादिति २ पथे पाठः ।