पृष्ठम्:तन्त्रवार्तिकम्.djvu/५६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वतीयाध्याय यः पादः । तस्मादद्यैव द्धदेवीसंबन्धो भविष्यतीति । तदुच्यते । अनभिज्ञानरूपस्य फलं विधअमुमशक्यत्वात् । अतः प्रसिद्दरूप- एनेव तेन प्रीयन्ते । नन च तस्य घरमाघाचे इड ऊध्व अध्वर इयाघरमिति च द्रव्यमन्त्रवर्णिकदेवताविधं ना मयोगाद्भयं विज्ञायते । न । अNघरशब्दस्य धात्वर्थाव्यतिरे केणाविशेषण क्रत्वात् । तत्र नास्त्र विशेषः प्रतीयते, यत्र कं । चिद्विशेषम्प्रदाय नामानि प्रवर्तन्ते । अत्र पुनः संनिधित्व - यवर्थव।स मदायप्रमिद्धिमन्तरेणाघार शब्दः क्षरणमात्रवाचः त्व,न्न विशेषे वर्तते । न च प्रकरणविशेषो वटशते । त त्रापि सूत्रम् । न ह्या।घरः प्रकृतः परप्रकरणपतित्व,द्दर्शपूर्ण मासप्रकरणमतत्सकलं न(न्यस्य प्रकरे स्यान्यचावक। शः(१) । सन्निधेर्विं शेषगम इति चेदत्रपि सूचं न वक्यबलीयस्वेनात्र प्रकलैरपि संबन्धत्तदेवं वाक्यप्रकरणयोरविरोधो यदि द्र व्यदेवमसंय संयुक्तान्येवोत्पत्तिवाञ्जयन्धषु पगम्यन्ते यत्र यः क- छिद्रेपलेशोस्ति तत्र निरूपिते कर्मणि केन चित्रकारन्तरेण गुणन्तराणि कस्पन्ते सर्वेषु चोर्घत्वं तण्डुलादि किं चिद्भयम- स्ति, न राघरमघरयति अग्नि क्षेत्रं जुछतीत्वनयोः। त स मुदयावटें ॥ ६ चदन. शब्दार्थस्य प्रयगभूत वातरसंनिधेर्गुणार्थेन पुनः श्रु- तिः॥ १६ ॥ १) अष्व ॥ ३lत २ ५: 'ठ'