पृष्ठम्:तन्त्रवार्तिकम्.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

e बfर्तके । णश्च पूर्वसंयोग इति कर्मान्तरत्वम् । कर्मान्तरत्वे च सति तद यस्थं पावचनमित्यनुवादता । अतश्च वदेकवचनलक्षणद्या श्रयणेयम् । किं च । न व ऽनन्यक्रियायोगे वक्यमेतत्समाप्यते । न च खर्याममाप्तवद्वाक्यान्तरमपेक्षते । अष्टकप।लो भवतीति नयं पुरुषव्यापारो, न च पुरोडश- व्यापारमात्रं विधातुं शक्यमभावनविशेषात्मकत्वातत्रवश्य कल्पनये पुरुषव्यापारविशेषे यागकल्पना 359प्तति तत्र यद्यपि प्रत्यक्ष लयम।न न युक्तमनुमानककल्पने तथाप्यत्रपरिपथ वाक्ये वाक्यान्तरानपेक्षिणि पॅर्णमास्यमावास्यवाक्यस्थो यजर सनिदित एवेति ननुमनं प्रतिवद्भाति । अनुमिते च सति य एवं विद्वगित्यनुवदमरूपत्वादनुवाद एव विज्ञायते । क्रियामम- नाधिकरण्याच्च यदाग्नेयो ऽद्य।कपाल इत्यादेर्यच्छब्दद्विलक्षणः कर्टसमानाधिकरणो ऽयं य एवं विद्वनित्य पबध्यमानो वि धिसमर्ये निरुन्ध्यात् । तथा चोक्तम॥ क्रियपदं कयोगित्वे यच्छब्दो न रुजेहि धिम्। कर्टयुक्तः स एवान्यप्रापितार्थानुवदकृत् ॥ व्यपदशश्च तद्वत् ।। ७ ॥ एकेटिvद्यमवस्यमानय्यैषधयोस्ततः ॥ विकल्पे सति संभारपैर्वापर्यं कुतो भवेत् ॥ कर्मभेदे चि भिन्नविषयत्वसन्नय्यपुरोडशसमुच्ये चप्ति संभ्रियन्त इति समस्तसंभरणं प्रथमोत्तराभिधानं चावक रूपले नान्यथा, प्रथम: च चतुर्थमप्यपरमस्तीयतराणति स्थान-