पृष्ठम्:तन्त्रवार्तिकम्.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ स्रवार्तिके । नूनपातं यजतीत्यदिषु समिदादिशब्दनपोहुल्य यजतीयेत पञ्चकृत्वो ऽभिहितं किमेकस् कर्मणो वचकमथानेकस्ये त्य द। हतं तदझियत ॥ गुणो व । नामधयं वा समिददिपदं भवत्। तभ्यामेव च भेदोत्र किमभ्यासः करष्यति ॥ षडपि भेदचे तवः पृथग्भूताः स्वसामर्थमत्रव्यापारफला द शयितव्यानापनयत न , तद्यावदत्र गणनामधेययभेदकत्वं तावदभ्यासस्य परभागलाभो ऽस्तीत्यन्यदुदा।६र्तव्यम्। न च त- त्संभवति कुतः ॥ प्रयुज्यते हि वेदेषु नाख्यातं केवलं के चित । नाम किं चित्प्रयक्तं चेत्तस्य चोक्तं गतिद्वयम्॥ ऐन्द्रवयवं फूलतीत्येवमादीनि हि सर्वाणि परस्परासंगणै त्पत्तिकगणयोगाद्भिद्यन्ते । भिन्ने जुझोति स्कन्ने जबतीत्या दीन्यपि फलं वा कर्मसनिधावित्यनेन न्ययेन निमित्तं प्रत्यपा द्यमानत्वाद्भिद्यन्ते । निमित्त संवन्धपरवाच्च नाभ्यासनर्थक्य मित्यभेदकव(९)। ये तु पञ्चशर्रदोषेषु तान्पर्यग्निकृतांस्ता न्पर्यग्निकृतानित्येवमयसमदाहरन्ति तेषां प्राकृत(२)पर्यग्नि- करणानुवादप्ररणसमर्थं तत । न वा ऽत्र यजतिः श्रयते य स्याभ्यासङ्गदः स्यादि१ि न किं चिदुचरणम् । यथोदधते ध्वेव तु समाधिः । । प्रायेणख्यातसंवयंन्धि न।मेष्टं पारतन्यभाक् । तस्यैव प्रथमन्तन प्रभेदभेदनिमित्तत ॥ (१) अभेदकम् इति २ पु°ब पठः । (२) प्रकृतेति २ पु• पठः