पृष्ठम्:तन्त्रवार्तिकम्.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तोयाध्यायस्य प्रथमः पादः । ४२७ यदि हि वाक्यं पदवद्वाचकं भवेत् सप्तस्तदेकत्वानेकत्वानु वर्तित । वक्यार्थस्याभ्युपगस्येत कद। चित् । यदा तु पृथग्भूतै- रेव पदैरितरेतरनिरपेशैः स्खेषु पदार्थेषुतेषु तत्संसर्गादेव पदव्यापारानपेक्षो वाक्यर्थप्रत्ययो भवति, तद्दन च तावन्ति पदानि एकं वाक्यमित्यवधार्यते, न तदा वाक्यतदेकवयोव्र्याः परं पश्यामः । तस्मादविरोधः । भावनैव च वक्यर्थः स्वकर कविशेषित । तस्याश्च ज्ञायते नित्यं भेदः शब्दतरदिभिः॥ यस्मिन्पदसमूहे शब्दान्तरादिभिर्ना भावनान्तरं प्रतिपाद्यते तस्यैकवाक्यत्व भावनन्तरपक्षय तु नानात्वम्। तचैतदुभय मप्यन्यत एव ज्ञायतइति अनिमित्तं वाक्यैकविमथैकत्वस्य । तस्माद्यथाभाष्यमेव व्या। ख्यातव्यम् । भस्नशण मन्त्रप्रस्ताव च। तद्भदस्तावद्वग्यजुःसामात्मको ऽभिञ्चितस्तदवान्तरभेदका। g यादृक्रमामानामध्यटसिद्ध भद लक्षणं न क्रियने(१)। यजुषां तु प्रश्लिष्टपठितत्वान्न लक्षणाद्विना भेदज्ञानमित्ययारभ्यते । ननु भिन्नप्रतीक विनियोगात्तद्वेदः सेत्स्यतेति । न त्वसर्वेषामेव ब्रह्मणे विनियोगो ऽस्ति। न चोत्तरादिः पूर्वान्तलक्षणमित्ये नहेदवचनम् । न्यायेन तु वृत्रकारैरेवात्मीयब्राह्मणविनियोगे श्वेतदुक्तमिति न्यायस्य लक्षणमुच्यते । तत्रावयवव्युत्पत्तिबने. नाव यावत्तेज्यत इति । सर्वमन्त्रणमनेन यजेतेति च प्रथमं प्र करणमननमितवक्यविनियोगो भवति । ततः मयाद्याग संबन्धसंभवात्तदपकारिप्रकशनेन हैरिष्टं भवतीति कल्प्यते । तेनोच्यते ॥ (१) वक्तव्यमितेि २ g : पाठ ।