पृष्ठम्:तन्त्रवार्तिकम्.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ तश्रवार्तिके । यावत। पदसंघन कायंते यागसधनम । तावद्यजुश्च वाक्यं च वक्तव्यत्वन्नियते ॥ वचनाचें चि , कथं समर्थं च तदॐ भवति न न्यन मधिकं वा, तावतैव चेज्यते । तत् कीदृशमित्वेकार्थं सकद्वा वयवं चेति नक्षणम्। ईदृशं चेदक यजुर्यत्ततोधिकं तद्वाक्या- न्तरं यजुरन्तरं चेयुक्तं भवति । एवं सर्वत्र पुरस्तात्परस्ताद् ए- कार्थत्वममर्थपदपरिग्रहणादसमर्थविभोकंन () च भिन्नानि . यजूषि कथ्यन्ते । तेनैकवाक्यनक्षणोक्तै च।ौद्यजभेदवाक्य भेदन क्षणयोः सिद्धिरित्येतच्चेत्करणादित्यद। किमद।इ- रणमिति । अभिधयवचनमर्थशब्दं गृईव च शणद्वयसम वेश।संभावनया पृच्छति । तथा हि ॥ एक।र्थवं पदस्य स्यात्साक।ङ्ग।वयवं न तत । साकाङ्कवयवः संघतस्यैको ऽर्थो न विद्यते ॥ पदस्य ।कृतिनमैको ऽर्थे भवेन्न तु तदवयवानां व णन प्रकृतिप्रत्यययोर्वा विभागे सकङ्गत्व,मर्थप्रत्ययनश क्त्यभावत्समू व वयवस्तु पदानि विभाग परपरमाकङन्त न त्वेषामेकार्थत्वं प्रतिपदमर्थभट्,त्समूहस्य च पृथगर्थन्तारा प्रसिहै। अतो न ह्यभावादनशणमेतति । प्रयोजनघ।यः भिप्रायेण देवस्य त्वेत्युदाहृतम्। गश्चितपरः स्वाभिप्रायं प्रकट यति । यदा पदार्थाव्यतिरिक्तः कश्चिदेको निर्भागो वाक्य थं गति तदा तत्तत्पदार्थधम्वेव सभीप्यवश। तेपां गम्य मनै। भेदसंसरों स्वत।म्। अत अच तयाप्येकार्थता न स्य १ • त | कथम् ॥ () पदपरिग्रहेणासमर्थपदांतमेकेनेति ९ पु9 १ठः।