पृष्ठम्:तन्त्रवार्तिकम्.djvu/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ४२३ अस्ति च नदग्नीन्विक्रेत्यादिवचनेन।थे ऽन्यथा ऽनुष्ठाननुपपत्तेरिति धर्मविशेषप्राप्तिः । तथा च निगदशः ब्दावयवव्युत्पत्तिसिद्धिः । वचनिकमपि चपशत्वमनु:कर- वेनानङ्गवन्निगदव्यतिरिक्तयजुर्वषयं विज्ञायते ॥ गुणथ व्यपदेशः॥ ४३॥ ब्रह्मणपरिव्राजकवळु ॥ोन व्यपदेशभेदः । सर्वेषमिति चेत् ।। ४४ ।। अतिप्रमङ्गद्वारेण गुणस्य व्यपदेशनिमित्ततां व्यभिचर यति ॥ नव्यपदेशात् ॥ ४५ ॥ न तावदतिप्रसङ्गोस्ति निगदं निन्दित्वा षट्च विधानात्। न हि तमेव निन्दित्वा तस्यैव विधिर वक्र पते । न च व्यभिचा रित्वम् । गदतिवशेन यजुद्दे सति धर्मविशेषस्य व्यपदेशभेद निमित्तत्व।त् ॥ १४ ॥ अथकत्वादक वाक्य साकाङ्क्ष चेदूिभगे स्यात् ॥ ४६ ॥ के चिदेतम खं वाक्यच झापरत्वेन व्य।च शते । तत्र।पि किन लैकिकवैदिकवाक्यचश्चणसंभवे चेतुप्रसिद्विवशेन लैकिकाना मवतलक्षणम् । कुतः । अन्यतो ऽवगते ऽथंचि (के वाक्यं प्रवर्तत। S