पृष्ठम्:तन्त्रवार्तिकम्.djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ तन्त्रवर्तिके । • { शेषे यजुःशब्दः॥ ३७॥ शेषे ब्राह्मणशब्द इतिवत्समतं व्याख्येयम् ॥ १३ ॥ N + K निगदो वा चतुर्थ स्याद् धम्मव- शेषात् ॥ ४८।। शेषे यजुःशब्द इत्यतवतन।थ। वशब्दः । चतुर्थं मन्त्र जातं निगदः स्यात् धर्मान्यत्वात् । यदि तावदुच्चैर्निगदेनेति विधिस्ततो यजुई स्र्भवधं मा भूदित्वर्थान्तरत्वम् । अथानुवा दः स नैव प्राप्नोति व्यतिरेकेण विनति भेदः । यपदेशच ।। ३९ ॥ यचूंपि वा तद्रुपवत् ॥ ४० ॥ अवे बुञ्जिय मन्त्रं मे गोपायेति त्रिष्वेव मन्त्रन्त्वस्घसंद- रा।त् । वेदे च मन्त्र ममनधिकरण्येन निगदशब्दप्रयोग।द्यजु g|परित्यागेनैव च धर्मविशीषव्यपदेशभेदमिड़ेः परिशेषमि द्वयजुनं क्षणयोगाच्च यजूष्यव निगद ॥ © की वचनाद् धम्मवशषः ॥ ४१ ॥ न्यायप्राप्नोच्चैर्हन्वादत्वज्ञानान्न विधानदिति व्याख्या तम् । यं त्वेते ऽर्थे वदन्ति तमुपांशवेन शकुयुर्वक्तुमिति वच- नादित्यश्यते ॥ अर्थाच ॥ ४२ ॥