पृष्ठम्:तन्त्रवार्तिकम्.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । २८० परस्वाः । अन्वयव्यतिरेकाभ्यामुपकारानुसरिता। । शशेषत्वस्य, द्वितीया तु प्राधान्यव्यभिचारिणे ॥ तन्नम प्रमाणं युक्तं यदैकान्तिकम्। अनैकान्तिकी च प्र धान्ये द्वितीय, गुणभूतद्रव्योपदेशे ऽपि दृष्टत्वत्सक्तून् जुड़ती- ति । तथा प्रयजशेषेण हवींष्यभिघारयतीत्यन्तरेणापि द्विती यामाज्यप्राधान्यं दृष्टम् । अतो वेईनवदन्तीत्यत्रोभयसंभवे ऽ प्युपकरदर्शनकृतमेव द्रव्यप्राधान्यम् । न द्वितीयाकृतम् । न च तत्सं मार्गंप्रोक्षणादिवस्तीति (१) इषि द्वितीयया द्रव्यमेवोप दिश्यतामिति । न तदथवलकवत्तस्य च शेषभूतत्वात् ।। १२ ॥ तिष्ठतु तावत्प्रयोगः । किं कारणम् । आचरत्वात्प्रयोगो दि स्दृत्य सर्वत्र बध्यते। विवक्षानेकधा चत्र स्मरणे त्वकरूपतः ॥ यदि ह्याचारस्यैकरूप्यं भवेन्नैव रखीतयः प्रयत्नेन धाय्येरन् । स एव तु संकोर्णत्वादस्फुटः स्मरणेन प्रतिपद्यत । स्मर्यते च द्वितीयायाः प्राधान्यमर्थः । ‘कर्मणि द्वितीया’ ‘कनग्निततमं कर्मेति । तथा लोकवेदयोः प्रयुज्यते घटं करोति चेदीनव- धन्तीति । यानि च लोके व्यभिचाराशङ्कस्थानानि तान्युदा चरति । तण्डुल।नोदनं पच बल्बज़न् शिखडकान् कुरु स (१) सपीति.२ पु• पाठः ।