द्वितीयाध्यायस्य प्रथमः पादः ।
१३७५
९
वनुगृधीतमेकमपूर्वं कृत्वा ऽपवृज्यते । तत्पुनरेवं निष्यनेनैवा-
मावास्यपूर्वेण सदपरमपूवमारभत । ततश्च निवृत्तेष्वङ्गपूर्वं
छवमवस्य।य क्रियमाणन्यङ्गानि न निराकरिष्यन्त इत्यदोषः।
एतयैव च दिशत्पत्तिविरोधः परिहर्तव्यः । अझ च ॥
श्रावृत्तिभिर्यथा ऽध्यये संस्कारो भवति क्रमात्।
वक्यावयवरूपण तथा ऽपूवं भविष्यति ॥
न चमूतस्यवश्यमवयवेन भवितव्यम् । अनयैव ह्यर्थापया ।
शक्यते वक्तं स्वं क्ष्मावयवरूपेण तत्प्रतीयतइति । यदा ऽयत्य-
ता मतमनत्पत्तेः प्रागवधतस्तित्वमभिव्यज्यते तदपि प्रतिपा
रुषं कर्मभिः स्वीकरणत्फनभिमुखकर शब्ददि विल क्षण
ऽस्याभिव्यक्तिर्भविष्यति । तथा चि ॥
नैकरूपैव भावानामभिव्यक्तिः प्रतीयते ।
श्रामस्थोन्मीलनं तेन व्यक्तिरस्य भविष्यति ॥
सवोवाप्तसमथो वा प्रकयत्मा सदेव्यते ।
कश्चित्तु प्रतिबन्धस्य कर्मभिः स ऽपनीयते ॥
तस्मादस्त्यपूर्व सूत्रस्यापि च न प्रकृतैपयिकमन्यमर्थं प
श्यामः। तेनरम्भ चंदनैवपूर्वस्यापि चोदनेत्ययमेवार्थः । यदि
पुनः फनवचनसमथ्र्योत्तदेव तदपि नष्टमित्यपूर्वकल्पनानि-
प्रमाणकत्वं मन्वानो वरमेतदित्यच । न द्वि कर्मणां रूपम्
पलभामच इत्ययुक्तं रूपशब्द विभागाच्चेत्यत्र प्रत्यक्षपलब्ध्यभि
धानात् । यागप्रस्त।वे च सति तस्य। चलनात्मकवद्यद।श्रयं
देशान्तरं प्रापयतीत्यसम्बद्दम्। अत्रोच्यते ॥
काल।तरदाम रूपं कर्मणं नोपलभ्यते ।
भङ्गिरूपोपलब्धिस्त न फलयोपयुज्यते ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
