पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । १३७५ ९ वनुगृधीतमेकमपूर्वं कृत्वा ऽपवृज्यते । तत्पुनरेवं निष्यनेनैवा- मावास्यपूर्वेण सदपरमपूवमारभत । ततश्च निवृत्तेष्वङ्गपूर्वं छवमवस्य।य क्रियमाणन्यङ्गानि न निराकरिष्यन्त इत्यदोषः। एतयैव च दिशत्पत्तिविरोधः परिहर्तव्यः । अझ च ॥ श्रावृत्तिभिर्यथा ऽध्यये संस्कारो भवति क्रमात्। वक्यावयवरूपण तथा ऽपूवं भविष्यति ॥ न चमूतस्यवश्यमवयवेन भवितव्यम् । अनयैव ह्यर्थापया । शक्यते वक्तं स्वं क्ष्मावयवरूपेण तत्प्रतीयतइति । यदा ऽयत्य- ता मतमनत्पत्तेः प्रागवधतस्तित्वमभिव्यज्यते तदपि प्रतिपा रुषं कर्मभिः स्वीकरणत्फनभिमुखकर शब्ददि विल क्षण ऽस्याभिव्यक्तिर्भविष्यति । तथा चि ॥ नैकरूपैव भावानामभिव्यक्तिः प्रतीयते । श्रामस्थोन्मीलनं तेन व्यक्तिरस्य भविष्यति ॥ सवोवाप्तसमथो वा प्रकयत्मा सदेव्यते । कश्चित्तु प्रतिबन्धस्य कर्मभिः स ऽपनीयते ॥ तस्मादस्त्यपूर्व सूत्रस्यापि च न प्रकृतैपयिकमन्यमर्थं प श्यामः। तेनरम्भ चंदनैवपूर्वस्यापि चोदनेत्ययमेवार्थः । यदि पुनः फनवचनसमथ्र्योत्तदेव तदपि नष्टमित्यपूर्वकल्पनानि- प्रमाणकत्वं मन्वानो वरमेतदित्यच । न द्वि कर्मणां रूपम् पलभामच इत्ययुक्तं रूपशब्द विभागाच्चेत्यत्र प्रत्यक्षपलब्ध्यभि धानात् । यागप्रस्त।वे च सति तस्य। चलनात्मकवद्यद।श्रयं देशान्तरं प्रापयतीत्यसम्बद्दम्। अत्रोच्यते ॥ काल।तरदाम रूपं कर्मणं नोपलभ्यते । भङ्गिरूपोपलब्धिस्त न फलयोपयुज्यते ।