१७६
तत्रैवर्तते ।
यद्यपि कर्मस्वरूपमपलभ्यते तथापि कालन्तरवस्थानाभा
वा न तदुपयुज्यतइति नोपलभमझइत्युच्यते ॥
यागे ऽपि प्रस्तुते चात्र चननं यदद।हृतम्।
तप्रक्षेपशपेण यागेयस्तीति निश्चयात् ।
न च स ह्यपमात्रेण फलनिष्पत्तिः समस्तत्समस्तेतिकत्र्त
व्यताकच्च कर्मणः फन्न श्रवणत्तत्र व्यवदनप्रक्षेपादोन ग्र
क्षणासदनानां च संयोगविभागफनत्वात्स्थायित्वे तद।श्रये
णवध्यं भवितव्यम्। न च सवति । न चभिव्यक्तं रूपमुपल
यते । सङ्कल्पादीनामपि सङ्कल्पन्तरादितिरोधानन्नात्र स्वरू
पावस्थनोपपत्तिः। अवस्थाने चात्मसमवेतस्य वा स्यप्रदेयद्र-
व्यसमवेतस्य व।। न तावदमन चलन समवैति सर्वव्यापिनः
संयुज्यमानवियुज्यमानदशासम्भव च नितमसामथ्र्यात् । कथं
सर्वव्यापित्वमस्येति चेत्सर्वत्रोपलभ्यमानकर्यत्वात् । अहंप्रत्य-
येन हि चैतन्यस्वभावस्यात्मनोऽस्तित्वम
स्तवमत्रमवगम्यते न तु दे
शतः कालतो वा विशेष्यते । ततश्च ।
अनवच्छनसह।व वस्तु यद्दशकाचत ।
तन्नित्यं विभ चेच्छन्तीत्य।मनो विभुतेष्यते ॥
सर्वत्र कय्येपनभ इत्यहंप्रत्ययमेवाविशेषितं वदति। सुख-
दःखदयपलब्धिर्वा न चि क् चिह्नैस्ते नोपलभ्यन्ते । न चत
शरीरधमी इति स्थितमामवदे । तत्र यद्यसर्वगत आत्मा भ
बेत् ततो यदेव तद्दत। देशेन शरीरं युज्यते तदैव सुखाद्युपल
धिः स्यानन्यत्र । शरीरमनन्तरोतारमवादी त्वच । नन त
देव देशान्तरादगमनस्य लिङ्गम् । अनश्च विरुद्धेतुत्वमस्ये
ति । कुतः ॥
पृष्ठम्:तन्त्रवार्तिकम्.djvu/४४४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
