पृष्ठम्:तन्त्रवार्तिकम्.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० तन्त्रवर्तिके।

भेदवैचित्वानुपपत्तिः । तथा दि ॥ एको रोगो वृतो यस्य यस्य बा ऽपहृत दश । अरोगित्वे तयोर्भदो न कश्चिदपि दृश्यते ॥ यदि त प्रतिकर्म विनशनां वैचित्यमिध्यते तथा सति वस्तु त्वापत्तेः वस्त्वन्तराभावाच्च पूर्वं वस्त्वेव विनाशशब्देनाभिधीये त । न च कर्मविनाशेभ्यः स्वर्गादि श्रूयते फलम्। विपर्ययाच्च नैतेभ्यो जातं यागस्च तद्भवेत॥ यजेत स्वर्गकम इlत चि श्रयते न यगाभावं प्रतिपद्यतति तत्र भावशमध्यसाधनसम्बन्धनिठे वाक्ये यस्त त्रभावांशस ध्यसधनसम्बन्धं कल्पयति तेन वदस्तावदप्रमाणीकनः । कुतः । कर्मविनाशप्रभवं द्वि सदेतन्न कथं चिकर्मसम्बन्धाति शक्यं वदितुम् । अत्यन्तविपरीतत्वात् । नह्यग्न्यातपप्रभवो दहः शै त्यसम्बन्धीत्युच्यते। अथ वा यथव यागाच्छतं तदभावकल्प्यते तथैव स्खणं युते तदभावः फलमित्यपि कल्प्येत (१९) । अपूर्वपक्षे ऽपि तुल्यमिति चेत् न। तस्य कर्मफला शक्त्यात्मकत्वेनात्यन्ता भेदात् । उक्त ह्यतत्पुरस्तात् । अपूर्वेण क्रियमाणं यागेनैव कि- यते अपूर्वं वा कृते फलमेव कतं भवतीति। न च लोके ऽपि कश्चिदभावः कारणत्वेन दृष्टः । यदि तु व चिद्दहियेत शक्यं तत्र भावान्तरं दर्शयितुं न त्वत्रपूर्वादृते ताइकिं चिदस्ति । य वपूर्वस्यापि नैव कारणत्वं दृष्टमिति तदयुक्तम् । सर्वत्र शक्ति समन्योपलम्भात्तद्विशेषमात्रत्वच्चपूर्वस्य। यत्त शास्त्रेण का- लान्तरफलं नाश्रितं प्रयोगोत्तरकालकापन च शास्त्रे न्तर्भवति (४) कश्यताम् २ ५९ पाठः ।