पृष्ठम्:तन्त्रवार्तिकम्.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । २६९ धृत्वमवतिष्ठते। कर्तृशक्तिस्तिष्ठनति चेत् न। तस्याः प्रागपि या गकरण।विद्यमानत्वेन करणत्वात् । अपि च यदि पुरुषः फल- सधनं सर्वकर्मणं शभाशभागमविशिष्ट इत्येकरूपफलप्रस ङ्गः । तथैकेन यागेन बहुभिश्च तदतिक्रमलक्षणलक्षितत्वविशे थाद्वह्नयाजिनः फलविशेषो न स्यात् । एतेनैव बहुप्रयोगानष्ठा- यिनः प्रत्यक्तः । कन्नभिधायिनि वख्याते कथमयमथे वि ज्ञायते, यस्य त्वपूर्वाणि क्रियन्ते तस्य प्रतिकर्म प्रतिप्रयोगं च तद्दादुपप फनगनत्ववेचित् । किं च ॥ अङ्गमध्ये ऽपि कतैव भवेच्चेदु प्रकारकः । प्रसङ्गसिङ्गरङ्गनामप्राप्तिर्विकृतं भवेत् ॥ प्रयजादीनामपि क्षणिकत्वात्खपसंन्निध्यभावे(९) भवत्यते कत्रैव प्रधानोपकरः कर्तव्य इति सोपि चपूर्वाभावात्तत्र- मन एवोपकारकस्तत्र येन प्रकृते। प्रयाजादयः कृतस्तस्य वि कृतिषु मङ्गनोपकारसङ्गवद्विनापि तन्त्रमध्यविधानेन तरफ लावाप्तेः प्रसङ्गल क्षणमस्तोति न पुनरङ्गन्यनुष्ठातव्यानि। तच प्रयाजे कृष्णलं जुछतीत्यादीनि नपपद्यरन्। ननु अत्यन्तका लभदमेतत्प्रसज्यतं । वध्यत्यस्योत्तरमर्थस्याविकतत्वादिति । यदेव दि प्रत्य।सन्ननि(२)प्रति कर्मात्मकं तपकाररूपमिध्यते तदैव दूरस्थायामपि विकृतं इत्यविशेषः । एते कर्मविनाशपक्षे ऽपि दोषाः प्रसक्तव्यः । यस्यापि च कर्मविनशादेव फलं भ विष्यतीत्यभिप्रायस्तस्वपि भागेकानेककर्नानप्रयोगवि नशानां प्रागभावप्रध्वंसाभावान वा ऽवस्तुन्येनाविशेषारफल (१) सानिध्यभावे इति २ पु० पाठः । (२) प्रधानानीत्यधिकं २ पु पाठः । ४७