पृष्ठम्:तन्त्रवार्तिकम्.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५ गनार्तिके। निवेंगुष्पमेव वरमननुभूतमपि कथयेत् । न च जन्मान्तरफ- द्योत्ययमपूर्वकल्पना। कुतः । सुखदुःखमकविंन सम।नेष्वव जमख। क्रियानन्तरमेवेद स्तः दुर्गनरकाघपि । न च खर्गनरके नाम निरतिशयसुखदुःखसुखभावैौ देशवि शेषात्मक। वा याविधैव जन्मनि नानुभूयेयाताम्। अलैकि कान जियमोपादिरसानुपपत्तेः । ये तु लैकिके प्रकृष्टे सुख- दुःखे ते कम्मनन्तरमेव सम्भाव्येने इत्यविशषः किं च । प्रतिषेधेषु च।पूर्वं न शाखर्थेन जन्यते । तदतिक्रमजन्यं तु न भवे छ।खपूवकम् ॥ ब्राह्मणे न वृन्तव्य इति चि निवृत्तिः शाखार्थः । न च तया कालन्तरे किं चिज्जनयितव्यम् इति नापूवकल्पनामपद्यत। ननस्य तु नरकपातः फलं तद्यदि तेन पूर्वं जन्येत ततो ऽन मस्याचोदितत्वात् लैकिकक्रियाजन्यं सदपूर्वं न वेदमूलं स्या- । कल्पितमपि च तन्निष्क्रियत्वानेव देशन्तरे शरीरादिप्रा- पणसमर्थमित्यनर्थकम्। न चास्याश्रयः सम्भवति, क्रियाश्रयस्य पुरोडाशादेर्विनष्टत्वात्तह्यतिरिक्ते चारम्भानुपपत्तेः। एवमन्न- पूर्वाण्यपि निराकर्तव्यानि । किं च॥ अङ्गानि यदि वा पूर्वं कुर्वन्त्यारादवस्थितम् । असम्बन्धनप्रधानानां न स्यात्तेनोपकार्यता ॥ न वि कल्पिसमय पूर्व प्रधानैरसम्बध्यमानमुपकर्तुं समर्थ न चमूत्रं प्रधाने तदपूर्वं वा निपतितं समर्थम्। यदपि च प्रो- क्षणादि निमित्तं द्रव्यसमवायि तदपि तन्मात्रोपहीणत्वादन्य (१) उपसिद्ध्यर्थमिति १ ५९ पाठः । ,