पृष्ठम्:तन्त्रवार्तिकम्.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३ ६१ जनञ्चरन्नैव फलसाधनस्याऽपूर्वस्योपकुर्याम् । अथ चन्न पूर्वा यपि यजमानात्मन्येवावतिष्ठेरन् एवं सति पुरुषार्थत्वापत्तेः क भङ्गवशनिः स्यात् । अपि च युगपप्रयोगवचनेन ग्रहणाद अपूर्वयेगपदेवोपकर्तव्यम् । न च परस्परणसम्बद्वान पैगप- थं सम्भवति । न चैष कश्चित्सम्बन्धे तुरस्ति । एतेन प्रधाना पूर्वाण फले थे(गपदं प्रत्युक्तम् । तस्मात्कृप्तत्वमात्रेण प्रधानं पुरुषे फलम्। अङ्गानि च प्रधानेषु जनयन्तीति गम्यते। न च पूर्वस्कूोत्पत्तिरभिव्यक्ति उपपद्यते । कुतः ॥ म तावद्यगपज्जन्यं कर्मभिः क्रमवत्तिभिः।। न चनवयववत्तत्क्रमशो ऽपि प्रतीयते ॥ एवं तावन्नोत्पद्यत न चभिव्यज्यते । कथम् । इन्द्रियार्थेभयेष नः संस्काराद्युक्तिरिष्यते । न च यागादिभिः किं चित्संस्कृतं संप्रतीयते । सर्वाभिव्यक्तीनां त्रग्रन्यतमसंस्करद्वारत्वत्संस्कारान्तरम वश्यं कल्पनीयं ततः पुनः स एव क्लेशः इत्यप्रमाणता। यदि च क्रियानन्तरमपूर्वमुपलभ्येत ततो ऽभिव्यज्यते इति ब्रूयाम । य दि चास्य प्रागस्तित्वे प्रमाणं भवेत् । न तु तदुभयमप्यस्तीति सर्वथा नास्त्यपूर्वे न चैतत्सूत्रं तत्प्रतिपादने विस्पृष्टमित्वव्या ख्यानमेतत् । अत्रोच्यते । यदिदं स्वमतिपरिकल्पितं विश्व- दिवऽपूर्वं भवद्भिर्निर क्रियते न तेन।कं किं चिदि रुध्यते। यतो नैतत्तादृशं() कस्य चिदिी, किं तर्षि कर्मभ्यः प्रागयो ग्यस्य कर्मणः पुरुषम् वा योग्यता शास्त्रगम्या या परा। स ऽ- पूर्वमिष्यते । प्रधानकर्मणामङ्गकर्मण प्रकरणत्व या (५) मेव तत्सदृशमिति २ पुल पाठः ।।