३६०
तत्रवार्तिके ।
फलाय विहितं कर्म क्षणिकं चिरभाविने।
तत्सिद्विन्नी। न्यथेत्येवमपूर्वं प्रति गम्यते ।
वेदवाक्योपत्तिखर्गयागादिसंबन्धान्यथानुपपय चोदनयै-
वापूर्वमपि चोदितं भविष्यतीति प्रमाणवत् । तसादस्वपूर्वम् इ
त्वत्रापरे निपुणमन्यस्तन्निराकरणमाहुः ॥
प्रमाणपचकाऽज्ञनदपवै षष्ठगोचरः।
७ ८
९
तमादन्वयगमतन वस्तुवन गम्यत ।
वस्वववधनायीनि प्रत्यादीनि पञ्च प्रमणानि। तद्यत्र
तानि न प्रवर्तन्ते तदभावनाभावात्मनवावगम्यत । न चपव
तानि प्रवर्तन्त । तस्मात्सर्वप्रमाणपूर्ववत् अन्वथनाभवासधूप-
पूर्वं प्रतिपत्तव्यम् । तत्र प्रत्यक्षेण तावनवगम्यते, रूपाद्यन
त्मक्रत्वेन चशरादिभिरसंबन्धाति । नायनमनेन, केन चिचिल्
ब्रेन स ददृष्टसगतवान् हि |वशपतः सामान्यतो । वास्य कन ।
चित्सम्बन्धी नभतपूर्वः। सर्वत्रैव च वस्तुमत्। वधायानमानम
पर्याप्तमित्यक्तं प्राक ॥
पदवाक्य न चैतस्य वाचके शमः क चित् ।
शब्दगम्यत्वमप्यस्य तन नवामपद्यत ।
आगमिकत्वमयस्य पदेन वच्यमानस्य स्याद्वाक्यगम्यस्य
वा । तत्र पदं न तवर्किं चित्साक्षदेत स्म व।चकमस्ति । यत्त्व
पूर्वमिति तदन्वर्थत्वमुतरामस्तित्वं बधते । न च प्रमाणान्तर
नवगतेथे पदं प्रवर्तत । न च स्वातन्त्र्येण प्रमाणमिति स्थित
म्। तथा च वाक्य स्ववाचकवादेवप्रमण्यम् । न च के चि
त्यदयः श्रूयन्ते येष भेदः संसर्गा वा। ऽपूर्वं भवेत् । यषि श
ब्दान्तराद्यः श्रुतिलिङ्गादयश्च शब्दप्रकाराः तेषि च स्वभाव
पृष्ठम्:तन्त्रवार्तिकम्.djvu/४२८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
