पृष्ठम्:तन्त्रवार्तिकम्.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ३५९ गरे य ४ ॥ । अख्यातवतो धात्वर्थः सध्यपः प्रतीयते । तस्मिन्फनवतीर्थे तु नग्न दृष्टार्थतेष्यते ॥ धात्वर्थतावत्प्रकृत्यैव सध्यात्मको विशषतस्वख्यातगतन धातुनच्यमानः स यदि फन्नसाधनत्वेन चोद्यते ततो ऽसद्वरु- पत्वत्तस्य साधनाकाङ्कयां सत्यं नामपदं गुणविधित्वेन नम धेयत्वेन वोभयथापि ६ष्टनव तदर्थं लभते। ननु नामघयपक्ष नामपदमपि सध्यर्थं भविष्यतीति धातुतुन्यं स्यात् । न। तस्य फलसंबन्धे गुणविधित्वेन सिइर्थत्वात् । अपि च ॥ सध्यात्मको ऽपि धात्वर्थं यदा नाम्ना ऽभिधीयते । तदा द्व्यवदवसं निष्पन्नमा प्रत।यत ॥ यद्यपि वस्तुस्वरूपेण धात्वर्थः साध्यः तथापि नामपदेनेच्य- मनो लिङ्गसंख्ययोगित्वात्सिद्द प ऽभिधीयते । अभिधान- कृता चाकाङ्क।त्पत्तिर्न वस्तकृता । तस्माद्युक्त धातोरेवाका । न नास्न इति । किं चाश्रितत्वत्प्रयोगस्येत्यधना शब्दप्रत्य सत्तिकृतो विशयो ऽभिधीयते । पुरुषव्यापारात्मिकायां भा वनायां धात्वर्थापनेपोपि पुरुषेणाश्रितस्तदतिक्रमहेत्वभाव- च्च न नामपदग्रहणं तस्मादस्ति विशेषः । चेदना पुनरारम्भः॥ ५ ॥ सिहं कृत्वा पूर्वं तत्प्रतिपयुपायशब्दविशेषविचारः कृतः । तस्य सिद्धत्वमेवाप्रसिद्दमतस्तदेव तावत्प्रतिपादनीयमित्यत आ