पृष्ठम्:तन्त्रवार्तिकम्.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ सम्रवर्तिके (प्रधानत्वविचारादपैनस् तामिति । तदयुक्तम् । द्रव्यगुणसं स्कारेष्वित्यत्र सर्वाभिधानात् । तेनैवं वच्यम् लक्षणार्थं ऽत्र तत्त्वेन भेदः शब्देरादिभिः । तमन्वपूर्वभेदो ऽपि प्राधान्यं तत्प्रसिद्वये कर्मभेदस्त।वदैसर्गिको लक्षणार्थस्तदभवदत्वेन भेदः । त दननिष्यादिनै त्वपूर्वभेदभेदै। तत्र प्रतिकर्मभेदमपूर्वभेदप्रस क्तं तृतीयसवः प्रधानप्रधनविचरः पुनरपवादत्वेनारप्स्यते सत्यप्यवद्दत्यादीनां शब्दन्तरादिभिर्भदे कर्माकद्विनदृष्ट प्रयोजनपर्यवसनान्न क्रियाजन्यपूर्वान्तरोत्पत्तिः । यत्तु निय मqर्वे तक्रियाकृतं न भवतीति न तया व्यपदिश्यते । तेन यथैव द्रव्यादीनि प्रति क्रियण प्रधानत्वं तत्रैव तद्वेदनिमित्तापू वैभेदसिद्भिः । अस्य च विवेकार्थं यङ्गणप्रधानलश्चणं वक्ष्यते तद पवादर्थं धर्ममात्रे तु स्तुतशस्त्रयोरिति चाधिकरणद्वयं प्रस्तो च्यते । ततश्चाख्यात हैं विध्ये विचारिते प्रसङ्गात्ततयं प्रकरम भिधायकत्वं प्रतिपादयित्री मन्त्रप्रस्तावः ततशणदीनि त प्रस क्तानप्रसक्तेन यावत्पादसमाप्ति । ततः शब्दन्त रभ्यासाभ्य भेद पैर्णमास्यधिकरनभ्यासापवादः करिष्यते स्म द।यानवादत्वात्। ततस्तदपवादार्थम् पशयजाघाराशिषेत्र पश समाधिकरणानि । ततः संख्यासं सगणंभेदः । तवच्च - णगतो विचरो यावत्प्रकरणान्तराधिकरणम्। ततस्तन्यया नवृत्तिराशाखान्तराधिकरण तत्र च घटकातिरिक्तभेद कारणव्युदास संज्ञाभ्यासगुणप्रक्रियाणां चाशङ्कानिवृत्तिरित्ये तावन् भेदलक्षणर्थः । एष एव च।” ऽवश्यं वक्तव्यङ्गङ्गित्वा यवधारणर्थम्, न च न्यस्येदानीमवसरो ऽस्तीत्ययमेवाध्यायसं ९