पृष्ठम्:तन्त्रवार्तिकम्.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । न्यपरच्यत्वेने।क्तानि न प्रथमाध्यायविषयत्वेनोपसंदर मईन्ति। तस्माद्यत् प्रथमाध्याय वृत्तं तदा।नाच्चैतद्भाष्यं नयम्। तत्र प्रम णन ऋणं तवच्चोदना।नशणाश्रयणस्य विध्यादितत्त्वनिर्णीतिः प्र मा णोनैव स्थिता । समस्त हि प्रथमः पादचोदनासूत्रपरिकरः तत्र च धर्मस्य च दन।लक्षणत्वमक्तम् । अतोऽवधारितार्थलक्षण शब्द नाइ चर्यात् प्रमाणशब्द प्रतिपद्यतइत्येवं नोत्पद्यधर्मविष य एव व्याख्याय सत्यपि प्रमेयमात्रवाचित्वेऽस्मिन् शास्त्र जिज्ञा- स्यत्वेन धर्मः प्रमेयः प्रतन्त इति स एव गृह्यते। अथ वा क रणमेव प्रमाणं तस्यैव लक्षणमक्तम्। यद्यपि च स्वप्रमाणन तन्नोक्तां तथापि धर्मप्रमाणस्य चोदनात्वं नश्वामित्येतावतैव क्तं मन्यते । न च।वश्यं सर्वात्मनैव लक्षिते लक्षणत्वं विशष पमनन्त्यन सर्वन क्ष (भावप्रसङ्गात् । अपि च।त्पत्तिकसूत्र ण विशेषो ऽयक्त एव येनागमविशेषो गम्यते । अथ वोपन्यस्त- स्य चोदनात्मकस्य प्रमाणम् लक्षणं प्रामाण्यकारणमित्युपसं दरः। तथा यद्यपि विधेरिदं रूपमिदमथवादस्येदं मन्त्रस्ये वं नोक्तं तथापि धर्म प्रत्युपयोगाभिधानात्तवं निर्णीतम्। अव सराभावात्तु तत्स्वरूपं न निर्दिष्टम् । श्रुतिमूलत्वं विज्ञानस्य स् तिप्रामाण्यं तत्त्वम । नामधेयस्य चोदनान्तर्गतत्वात्प्रमणत्वम् । संदिग्धार्थनिर्णये वाक्यशेषसामर्थयोः प्रामाण्यमित्येवं समस्त मध्यायं प्रमाणन क्षणमचक्षते । तन्न प्रकर्तव्यमिति । अविघात प्रामण्यो चि भेदादिप्रतिपादनमविशेषादनर्थकं चि स्यादिति क्रियमाणं स यते । अन्यथा ह्यनर्थकं नामेत्येव प्रत्यवतिष्ठत । ननु प्रधानाप्रधानचिन्ता ठतीयचतुर्थयोर्विषयः कथमत्रोपन्य स्यते । के चिदाहुः । इव द्व्यकर्मणेरुत्तरत्र तु कभणमेव ग-