पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ तन्त्रवार्त्तिके । ति वक्तव्ये प्रदर्शनार्थमचिरप्रणम् । वैश्वदेवे विकल्प इति चेत् ॥ १३ ॥ तद्वितोपात्तत्वान्मत्वर्थस्य न लक्षण । न चनेकार्थविधिये न वाक्यं भिद्यत। न च समस्तेषु कर्मसु तत्प्रख्यानशाखसुङ्गवः। न च यथाग्निवेत्रे समामो ऽनभिव्यक्तस्तथात्र तदितः । सर्वत्र छपा एव देवताविधयो भवन्ति। न च श्येनयागवद्विश्वेदेवः कस्य चिच्छपदेशः। न च फलप्रदा।श्रवणद्वजपेयवदैरूप्यं यजेः शक्यते कि कवलयज्यनुवादन देवप्त विधातुमित्यरम्भः। सर्वत्र च नामचिन्तानुसारान्न बर्घराज्यादिविचारेण व्यवधानम् । अथ वा नामधेयान्यपि यैगिकानि निर्मन्थ्यादिष्वप्राप्तार्थत्वा- विधिफलानि दृष्टानि वैश्वदेवशब्दो ऽपि तथास्वित्यनन्तरं सं बन्धः । तत्र विकल्प इति गुणविधेः फलेन प्रतिज्ञानम् । एवं चि शक्यते । यद्ययं गुणविधिर्न तई कर्म विधीयते। न चषि दू- रस्थमनुवदितुं शक्यते तत्र प्रकृताग्नेयादिकर्मानुवादेनाशक्यं देवताविध नमुत्पत्तिवाक्यशिष्टदेवतान्तरावरोधात आह । विक रुपस्ताभिः सइ भविष्यति । न चाद्यापि दूत्रकारभाष्यका राभ्यामैत्पत्तिक बलीयस्त्वं क्व चिद्दर्शितमिति तुल्यवजत्वं म न्यत । कि च । न समस्तानुवादस्य किं चिदस्ति प्रयोजनम्। विश्वेदेवा न च प्राप्ताः प्रत्येकं सं वतेषु वा ॥ यदि चि गुणं न विदध्यात्तप्तः समस्तमेघ वाषयमनर्थकं स्या त्। विश्वेदेवसंबन्धश्च न प्रकृतान प्रत्येकमस्ति, न समुदाये ये नाभ्येत । न चामिशयागस्य केवलस्य यजिन ग्रड् षम्। न च