पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ तत्रवार्तिके । याजभावनमनूद्यघारद्रव्ये वाक्येन विधीयमाने तत्साध्यत्वा दव धात्वर्थः प्रप्त ऽनूद्यत। ध्रुवप्राप्त्यैव वा तस्य वरणात्मकत्वे विज्ञाते क्षरणममर्थमात्रपयःप्रभतिविधिं मन्यते । न च धात्व थदेव मिहेननप्रयोजनम् । न च संस्कारकर्माणि वक चि- नामवन्ति दृश्यन्ते । श्रुत्वैव गुणो विधीयतइति द्वितीयाधृत्यै व संस्क। र्यत्वादवश्यं क्व चिदस् गुणत्वमित्यवगमाभिप्रायम् । अत्रच्यते ॥ विधित्सितगणप्रापि शास्त्र मन्यद्यतम्विद । तस्मात्तप्रपणं व्यर्थमिति नामत्वमिष्यते ॥ अत्र वदमः ॥ सयं चेमे यदि ज़्यादघरे च परो विधिम। ततः शास्त्रान्तरप्राप्नविधः स्यान्निष्प्रयोजनः ॥ यदा त्वदैवतं दम देवताविधिरुच्यते। । द्व्यं चघांशयजस्य तदा तत्प्रख्यत। कथम् ॥ उच्यत ॥ विधिश्दन्निछत्रं स्यात्ततो ऽस्य विषयैषिणः । निवेशः प्रकृते वा स्याद्यक्तेरप्रकृते ऽपि वा ॥ अग्ने चैत्रेण (१) संबन्धे कृते ऽन्येन प्रवर्तनात्। अग्निहोत्रपदे स्पष्टमनुवादत्वलक्षणम् ॥ श्रन्द्य चषि धात्वर्थ गणः सव विधायत । न चनुवादः प्रकृतकर्मणे ऽन्यत्र लभ्यत ॥ प्रकृतं चेदनूद्य यं गुण इमे विधयते । तत्र तत्प्रख्यता। ऽन्यत्र न विधिस्तत्परिग्रहात् ॥ e (१) अगिणे १९ पुल कास्तरे ।