पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । २९१ तत्प्रख्य चन्यशस्त्रम् ॥ ४ । नन सर्वत्र द्विप्रकारमेव नमपदं सविज्ञथिकं यैगिकं च भयमपि चाधिकरणद्वयेन प्रतिपादितं, किमिदानीमवशिष्यते येन पनर्विचर्यते । उच्यते । यैगिकानमेव मत्वर्थलक्षणपरि- चरणपत्र चिन्ता, उत्तराधिकरण तु सवज्ञायकन वाक्य भेदसंभवत् ।तत्राश्रये क्षेत्रमस्मिन्निति सिद्दन्ते ऽभ्युपगमा- दन्यममा मर्यानुपलब्धे श्वान्तर्यातमवर्थे। बहुत्र द र खेदेन गर्ने विधत्ते तण्व च प्रसिद्दादयो वेतवः सत्यमपि च सर्च इमे ऽनिप्रप्ने तदॐ प्रातहैमे होममात्रन्वादद्वा स वैदर्विहोमे ध्वविदतदवताकष विधास्ट्रति वाययममर्यात् । तथा ऽऽघ र्यंत त्या।घर इति दारणसमर्थं द्रव्यमाज्यपयःप्रभुयभिधीयते ।। तच्च द्वितीयानशत क्षारणक्रियासंस्कार्यत्वेनाध्यवसयमान मनपयज्यमानसंस्कारनपपतः प्रयाजनमपश्रत । धममात्रं चय झा।र शब्दार्थमात्रपवर्गित्वानशषश्चारणं करोति । तक्षारितैकदेशेन किं कर्तव्यमित्यस्यपेशा लोकेषि च द्रव- द्रव्याणां क्व चित्पानदावुपयच्यमाणनामीषार ण संस्कारं कुर्वन्ति । तेनाभिपवयुक्तपूतंकवङ्गशणयुक्तफन चमसवच्च सं कार्यं द्रव्यं कर्ममात्राभिलाषि । प्रकरणवशेन दर्शपूर्णमास प्रधानान्युपसर्पति । तत्रापि चानेयादीनां विदितद्रव्यत्वाद् याजः केवलः सका।ङ्ग इति तादर्थं प्रतिपद्यते। अ। इ च॥ श्रुतसंस्करसंवन्ध मुख्यद्ययसंगतम् । अन्यथा तदयोग्यवात प्रकृतेर्याति संगतिम ॥ अथ वा यकरोतीति प्रत्ययार्थमात्रं ।कङ्कत्वादेवपांश