पृष्ठम्:तन्त्रवार्तिकम्.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ तन्म्रवर्तके । अपि वा नामधेयं स्याद्यदुत्पत्तवपू- र्वमविधायकत्वात् ॥ २॥ यदुत्पत्तं प्रथमज्ञान ऽथान्तरपूवेकवनेकान्ततो न प्रसिद् मुद्भिदादि तहैदिकव्यवहारे प्रथमोपनिपातात्समानाधिकरण्येन नामधेयं स्यात् । अथ वैवमपूर्वं कर्म विदधदर्थवद्भविष्यति । अथ वा कस्य नामधेयमिति सन्देहे ऽभिधीयते । यस्योत्पत्तवपूर्वं निष्पद्यते यागस्येत्यर्थः । किं कारणम् । गुणे विधीयमानो चि फने कर्मणि वा भवेत्। विशिष्टविधिव द्या व सर्वथा च न यज्यते ॥ फलं प्रति तवद्विधीयमने परपदसंबन्धविधानं व्यवहितक पना धातोः पारद्युमै।त्पत्तिकसोमबधः । अनदनयेन च खनित्रदिना ऽत्यन्ताप्रसिद्धेन याग इति दोषस्तथा यागं प्रति गुणवधा फनपदानर्थक्यम् । सर्वकम्यप्राप्तज्येतिटे ज्योतिष्टोमविशे- षणत्व वाक्यभेदः । प्रत्ययव्यापारविप्रकृष्टत। धातुपारायनद- नीययागसमवधविकल्पाश्चात्यन्तायक्तः । तथा विशिष्टविधं सर्वपारर्यमनेकविधिशक्ति कल्पना। मत्वर्थनश्चणगम्यमानस मानाधिकरण्यत्यागो ऽनदनययागश्चेति दोषाः। तस्मान्न गण विधिस्तद्दर्शयति । इतरथा श्रुतिरुद्भिदादोन् वक्ष्यति तद्दतो लक्षयेत् । वक्ष्यन्ते तशयेदिति वा ग्रन्थः । प्रातिपदिकसमर्थ मुक्वा विभक्ति संबन्धादप्येतदेवावगम्यतइति दर्शयति । यागेन कुर्यादित्यादिना । किं च ॥ विधाने चानुवादे च यागः करणमिष्यते ।