पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ तन्त्रवfतके । • ऽसावभिधीयतइ त्यज्ञानाद्यावद्वराणमसंभवः सामान्यप्रत्ययानु पपत्तिर्दिवचनवडुव चनाभावप्रसङ्गः । प्राक् चभिधेयव्यक्तयुत्पत्ते रुत्तरकालं च प्रयोगासंभवः। समाने च गोत्वे प्रतीते। चेथमभि धीयते नेयमिति विशेषकारणं नास्ति । अतः परं भाष्यार्थे। यदि चेका व्यक्तिरभिधेया भवेद्यतयन्तरे प्रयोगो न स्यादभिधेयव्यक्ते- स्तत्राभावादत्यन्तविलक्षणत्वाच्च, समान्यविशेषविनिर्म क्तो हि व्यक्तिरित्युच्यते । न च सामान्यविश बैं। मुक्वा व्यक्तयन्तरे ऽन्य दस्ति येन शब्दप्रयोगः स्यात् । ननु च यथैवैका समान्यविशेष विनिर्म क्त तथा द्वितीया यतश्च यथैवैकस्य सामान्यविशेषवि. निर्मुक्तय शब्दस्य प्रवृत्तिरेवमविशेषादितरत्रापि भविष्यति। यदि सामान्यरूपं विशेषरूपं वा व्यक्त्यन्तरं स्यात्ततो विलक्षण त्वच्छब्दो न प्रवर्तते, यदा तु तदप्यभयविनिर्मुक्तं रूपं तदा तु ल्यरूपत्वादयुक्त शब्दस्य प्रवृत्तिरिति । यद्यवं समान्यविशेषः विनिर्मुक्तत्वादेकतरत्र च शब्दो वर्तते इन्त तर्हि सामान्य विशेषविनिर्मुक्तत्वमेव समान्यं शब्दस्याभिधेयं स्यादिति सिद्व नः पक्षः । तस्याकृतिशब्दवयवे केवलं भवतः प्रहेष इति । पूर्वपक्षवाद्यद्द नैवं मययते । समान्यविशेषविनिर्मक्तत्व द्युक्तं । शब्दो वर्तते व्यक्त्यन्तरे वेति । किं तु सामान्यविशेषव्य तिरेकेणान्यापोदवडूक्तिः कथ्यते । तत्र कथं समान्यमेव तई वाच्यमित्युच्यते यो ह्यर्थः सामान्यस्य विशेषाणं च श्रयः सा व्यक्तिने समान्यवश । ततश्च यथैवैकस्यां सामान्यविशषव्य- तिरिक्तयां व्यक्तं शब्दस्य वृत्तिस्तथान्यस्यामपि भविष्यति । सिद्दन्तधाद्यच । यदि तावत्समान्यविशेषविनिर्मुक्तवच्छ- दो वर्तते ततः सामान्यमेव वाच्यम् । अथ समानं निमित्तं