पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य त तपः पदः । २७९ नास्ति तद व्यक्त्यन्तरे वृत्तिर्न प्राप्नोति । तदभावेषि चे वर्तेत ततो ऽश्वव्यक्तावपि वृत्तिप्रसक्तेरतिप्रसङ्गः स्यादिति । नैवम् । मा मन्यनिरपेक्षायाम व शब्दप्रवृत्तं प्रयोगकुलव्यवस्थाश्रयणन विप्रस भविष्यति। यवं प्रयोगवशेन शब्दो वर्तेत ततो ऽद्य। जाताय गवि न दृष्ट इति शब्दो न प्रवर्तेत तेन प्रयोगकृता चे ह्यवस्था व चिदप्रसङ्गो न चेदतिप्रसङ्ग इति । यत्तु भिन्नस् व्यक्तिषु समन्यप्रत्ययो न प्राप्नोत्ययमपि गैरयमपीति तदिद- तिप्रसङ्गापादनेन न संबध्यतइति व्यक्त्यन्तरे प्रयोग न प्राप्नो तीत्यस्मिन्नवसरे वक्तव्यम् । शक्तय। ती व्यवस्था भविष्यति यत्र शक्तः शब्दस्तत्र वर्तिष्यते प्रयोज्यते च यत्र तु शक्तिर्नास्ति तत्र प्रयोगप्रवृत्ती न भविष्यतस्ततश्च गोव्यक्तिवैव शक्तेः प्रयोगव्य वस्था भविष्यति । नैवमपि व्यवस्था लभ्यते । प्रक प्रयोगा।ब्द- शक्तेरविज्ञानात्प्रयोगप्रतीत्वधीनं हि शब्द शक्ति ज्ञानं तत्कथमि वनुत्पन्नं प्रयोगकने व्यवस्थाकारणवेनाश्रयितुं युक्तम् । यद्यपि श्रोत प्रयोगाछक्तिं जानाति तथापि प्रयो कथं ज्ञातं गो व्यक्त।वयं शक्तः शब्दो नाश्वव्यक्ताविति, तेनधव्यक्त।वपि प्रयोगः प्राप्नोति। जात्या किमिति व्यवस्था नाश्रीयते यत्र गोत्वमपल क्षणं तत्र शब्दो वर्तिष्यते यत्र तन्नास्ति तत्राश्वव्यक्तयदै। वृत्तिर्न भविष्यति ततश्च व्यवस्था सिद्धिरिति । सत्यमेवं सिद्ध्यति, किं त्वापन्नो भवनमत्पक्षमाकृतिर्वाच्येति । नह्यनभिधाय गोत्वम पलक्षण गोव्यक्तावेव प्रयोगव्यवस्था लभ्यते तच्चेदभिर्चितं सिद्ध माकृतिशब्दर्थत्वमिति। पूर्वपक्षवादे तु द्वितीयं पूर्वपक्षमुपन्य स्यति सत्यमाकृप्तिरभिधीयते किं तु गुणत्वेन स्थिता व्यक्तिः प्र धान्येन शब्दर्थः । न चावयोरुभयं नमभिधीयतइति प्रतिज्ञा। 3