पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ २ तन्त्रवार्तिके । यामिति भूतेः श्येनश्शब्दर्थस्य करावं निषेद्दव्यम् । कर्मणि दि कारके चनातः क्विप्प्रत्ययः स्मर्यते, यदि चिनोतिरग्न्याख्या भवति । न च चिनतेः कवनयान्निव चनत्व संभवति । तेन विव- न्तचिनोतिश्रुतेः श्येनचिच्छब्दस्य सकलस्यामिवचनत्वं निधीयते न घ्यशब्दस्य पृथगर्थता । तेन न शयनशब्दयः करणतया वि ज्ञायते । यदि वा ऽसै करणं स्यात् ततो लक्षणभावात्ततोय समासवचनानुपपत्तिर्भवेत् । तृतीया च।श्रता कल्पनीया । अत करणत्वे ऽष्टकापरित्यगश्च स्यात् । सत्यां न गते प्रतिपड़ने - कश्येनव्यक्तिचिंस जायते तेन करणत्वानुपपत्तेः श्वेगमिव चितमतिं चिन्वीतेति वाक्यार्थे ऽतथोक्तेन न्यायेनास्य वाक्य स्याकृतिपथे संभवादक कृतिः पदर्थ इति । नैतदेवम् । नहि च यनक्रियासंभवमात्रकृतेरभिधेयत्वं लभ्यते । व्यक्तिपदो ऽय् पानम्भनादिक्रियासंभवात् । बहुवाद्य।लम्भनादिवाक्यानां तद यथानुपपत्या व्यक्तेरेव पदर्थत्वगवमीयते । अथाकतिपक्षेपि व्यक्ति न क्षणया तन्य पपत्स्यन्त इत्यच्यते तदेतदपि शक्यमेव वक्तं शयेनवाक्ये व्यक्तिरक्रतिर्न शण।ऐति । युक्त चैकत्र लक्षण नेतरेषु बहुपु । अगत्या वा त्वतीयासमासश्रयणं श्येनवक्ये करिष्यते । संख्याकारकाद्यपपत्तिश्च व्यक्तिपक्षे तेन व्यक्तिः शब्दार्थ इति स्थिते ऽभिधीयते । जातिरभिधेयेति । कुतः । पूर्वं समान्यविज्ञानाच्चित्रबुहेरनुद्भवात्। गमानयेतिवाक्याच्च यथा रुचिपरिग्रहत् ॥ गोशब्दोच्चारणे हि पूर्वमेवागृहीतासु व्यक्तिषु सामान्यं प्रतीयते तदकरज्ञानोत्पत्तेः पश्चाद् व्यक्तयः प्रतीयन्ते ऽतथा कृतिप्रत्ययस्य निमित्तान्तराभावाद् व्यक्तिप्रत्यये च पूर्वप्रतीत्