पृष्ठम्:तन्त्रवार्तिकम्.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १७१ रिगृहत्यकतिश्चिङ्गभूता विशेषणभूताभिधेया भविष्यति। अ- सश्च तत्प्रतीतिरचद्या । तेन केचन विशिष्टा वा यक्तिः शव्दा र्थः। तथा च षड् देया। इत्येवमादिषु षडादिका संख्योपपत्स्यते । अन्यं तदर्यमिति च व्यक्त्यन्तरे ऽन्यशब्दोपपत्तितइर्मत च भविष्यति । अन्यथा व्यक्त्यन्तरानयनेपि जातेरनन्यत्वदगण त्वच्चोभयमनुपपनं, तस्माद् व्यक्तिः शब्दर्थ इति प्राप्ने ऽभिधी यते । नैतद् व्यक्तिः शब्दवाच्चेति किं त्वाकृतिक पदार्थ इति वि- ज्ञायते । श्येनचितं चिन्वीतेति श्रवणदत्र हि श्येनव्यक्तिं 'चय नेन कुर्याद् अकृतिं वेति वक्यौं स्यातम् । यावदिष्टकादिः श्येनव्यक्तेः कर्तुमशक्यत्वात् स्नाय्वदिभिरप्यनिर्घत्तेरिष्टक।ब धाच्छनद्यक्तः प्रयोजनकपनाचिनोतेरमुख्यार्थत्वात् । कर्म ण्यन्यख्यायमिति स्मृतिपरित्यागप्रसङ्गाच्च । चयनेन श्येनः व्यक्तिं कुर्यादित्येवं तावन्नोपपद्यते । तया कृतेरपीष्टकाभिः कर्तुमशक्यत्वाद्देवनिमितत्वात्प्रयजनकल्पनचनतरयथाथव प्रसङ्गस्कृतिबाधाच्चकृतिं कुर्यादित्यपि नोपपद्यते । परिशेष येनमिव चितमनिस्थानं चयनेन निर्वर्तयेदिति वाक्यार्थः । तत श्च यया कया चिच्येनव्यक्तय सदृशस्थले श्वेतमशक्यत्वात्सर्वं व्यक्ति सदृश्यासंभवातीतानागतव्यक्ति सदृश्यानुपपत्तेश्च श्ये नाकृतिसादृश्यसंपत्तिसंभवच्चकतिः शब्दार्थ इति निश्चीयते ॥ अथ कस्म।च्छयेनव्यक्तिभिष्टयनचोदनेयं नाश्रीयते श्येनचितं चिन्वीतेति । तत्र भाष्यकरेणोत्तरं दत्तमीप्सततमो नह्यसै श्येनशब्देन निर्दिश्यतइति। तदयुक्तम् । नह्यत्र श्येनशब्द खा थे न च सकलश्येनचिच्छब्दोत्तरकालं शुनत्व द्वितीयायास्त दन्तो येनेचिनतमार्थप्रतिपादकः स्यात् तेन कम्यग्न्याख्या