पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० तन्नवर्तकं । 4A शासामान्यमवयनंता । असाधारणन तु नव व्यवचरत- स्यादनिरूप्यो धर्मविधिविषयः । सामानाधिकरण्यदि च प्रसि द्विविपरीतं लक्षणया कस्यम् । भाष्यकारेण तु व्यतिरेकाभ्युप गमेनाश्रयमात्रगतिरुक्त, विशेषरूपा न कदा चिद् व्यक्तिः प्रतीयते । योयाश्रयाश्रयिभावः सोमॅपचारिकः। सामान्यच्च विशेषलक्षणं तत्र नाश्रयितव्यम्। आक्षेप(१मात्रभावादथ वैत द्विषय एवायं प्रपञ्चः । किं शब्देनकृया वेति । अन्वयव्यतिरे काभ्यां चाकृत्येति निर्णयः । यो चि धमादग्नित्वं प्रतिपद्यते तस्य तैक्ष्येप्याकाङ्क्षा। सिद्धा । मानस।५चरादिति । यो दि जा यत्सामान्यवाचितां चित्व कं चिदेव विशष यत्र संबन्धान्भ- बस्नं वाच्यं मन्यते तस्य समान्यप्रतीतेने विशेषान्तरापेक्षा भवत्यथ वा यथा शब्दात्खतन्त्रमाकतिं बद्यते नैवं कदा चिदा कृतिमबुवा व्यक्तिमिति । केन तई गोत्वगोब्दयोर्विशेषः।। व्यतिरेकांशस्यैकत्र विवश । गोत्ववानिति त स्फटं प्रत्ययेन जातिमदभिधानं विभागोपपत्तेः । सामान्यस्य वोपलक्षणत्वन्न भेदपक्षदोषः । भेदानामेव चायं प्रत्येकं सर्वेषां वचक। यस् पादीयमानत्वे संशयः स संख्याधारविषयः । उद्दिश्यमानेषु नि र्णय एव । गवादिशब्दश्रवणं सर्वनामाख्यातशब्दनामन्तर्भावा र्थम् । प्रयोजनं समान्यविशेषशब्दयोरेकविषयत्वत्समान्यशि यस्य विशेषशिष्टेनबधः पूर्वपक्षे । एवं वा । गैरित्येवंविधाः शब्दः साधुत्वेन निरूपिताः । तेषामेवाभिधेयेथे व्यापारः कति चिन्त्यते ॥ चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः। (२) भाश्रेय इति प० ।।