पृष्ठम्:तन्त्रवार्तिकम्.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २१९ व्यतयाकृत्योर्भिन्नकार्ययोर्गणप्रधाननानावस्थयोः समदयोपग- मनं यक्तमनयन्तभेदाच्च भिन्नधर्म संबन्धसमुदाय न युता। आकतिविशिष्टोपि व्यक्तिविशेषो नैव प्रतीयते व्यक्तिविशेषब द्वभावद व्यक्तिमत्रमिति चेन्न । तदानों तस्यकृतितोन्यवना निqणत् । मत्रशब्दो हि सामान्यवाचीत्याहृतिरेवोद्यते । == S नानाकार्षु च वस्तुषु तद्दानुसारित्वाच्छक्तीनामन्वयव्यतिरे काभ्यां गोवकरनिबन्धनैव गोशब्दवच्यत्वशक्तिर्गम्यते । त दकाधारसामान्यान्तरवगतिवशप्राकटु वयथव्याप्यव्याप्त भ्यम् । अनन्तव्यतिरेकाच्च।कतरमूर्तत्वाद्याश्रयदोषाप्रसङ्गः । मा हि प्रतीयते निकृष्टरूपा क्रिययोगिनो त व्यक्तयुपेता भव त्येवेति प्रोक्षणवेशणदि तु न कथं चिन्न संभवति। विशस्ना द्यपि तु व्यक्तयव्यतिरेकापेक्षया संभवत्येव । तथाहि । पश्वादि स्वपनतीषु विशेषचुभावात्समन्यरूपैव विशसनादिविशि यु बद्विदृणु।। नन्वेवमनित्या ऽऽकृतिः स्यात् तैनांशनेष्टैवाश्र यान्तराविनाशात सवैरयविनाशवयमेवैषुव्यः। तेन यत्ता वन्मात्रमेव तस्य विनाशो ऽनैकदेशस्य तु न कथं चिद्विनाशः स्यादित्यभयथा व्यवचरः । अत्यन्तव्यतिरेके तु नैष धर्मविधि विषयो व्यवतिष्ठत । न च पशवममूर्तत्वात् । तदुपलक्षितं तु यद्दद्य तद्दव्यवाट्त न ताद्य गम्यतइयकाथ समवायाव्याप कवच्च द्रव्यं गमयितव्यं, तत्राप्यमूर्तत्वे दोषः। श्रश्रयोपल क्षण।च्च द्रव्यमात्रप्रसङ्गः। विशषस्तु पश्यत्वस्य वा द्रव्यत्वस्य वा ऽव्यापकत्वदगम्यः। न वा प्रतीतं विधिना सं वध्यते । न च यत्र संशयस्तत्प्रतीतम् । न चान्यत्रोक्तो धर्मस्तत्रसंभवादन्यत्र का रर्यतमान सामन्यकृतो विशेषेषु यत, विशषा अपि व्यपदे-