पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २२९ प्रयोगप्रतिपत्तिप्तद्विपर्ययमात्रशरणत्वाद्भाव्यदिशब्दानमव।च- कत्वप्रतिज्ञाने लोकविरोधान्न भेर्यादिशब्दमाटकाक्षरपट प्रसिद्न्यूनातिरिक्तविपर्यस्तवर्णपदव्यतिरिक्तप्रसिद्मध्ये क श्चिदपशब्दो नामास्तीति। तत्राभिधीयते । संमुग्धवचक । लोके लक्षणवाचकः स्फटः गम्यते स्मरणं चोक्तमाचाराद्वनवत्तरम् ॥ स्लोकव्याकरणभ्य चि मिश्राभ्यामविप्लुतव।चक सिद्धिरिति तावदेव लोकव्यवहाराद्वाचकत्ववन जायत । यावद्याकरण- नगतत्वं नाभ्यपगम्यत । यदा तु तयोर्मार्गभेदेन प्रतिपत्तिस्तदा तेबदनादुिरो- धस्य सम विप्रतिपत्तिः स्यादित्यपन्यस्य शास्त्रस्था वा तन्निमि तत्वदित्यनेनैवोत्तरेण व्याकरणख्यशास्त्र गतप्रतिपत्तिबीय स्वं, तदभियुक्तपुरुषवीयस्वं वा पूर्वमेव स्थापितम्। तकणवाचकत्वं च वदन् लकन बाध्यते । स्मर्यमाणविरोधस्तु ब्राह्मणब्राह्मणादिवत् ॥ यथैव तुष्यशिरःपाएयद्याकारेऽपि संकीर्णलोकदृष्टिग्राह्व- षु ब्राह्मणादिषु मातापिटसम्बन्धस्मरणादेव वर्णविवेकावधा रणं भवति, तथा सधशब्दवधारणमपीति लोकविरोधाभा- ः ॥ यथा च तुल्यपण्यादिरूपत्वाद्वर्णसंकरम् । वदतः स्मृतिबाधः स्यात्तथा वाचकसंकरम् । अदितश्च मृतेः सिद्दः प्रत्यक्षेणापि गम्यते । साध्वसाधविभागोयं कुशलैर्वर्णभेदवत् । यो गाम । तृतिप्रतिपादितो ऽर्थः कर्मफलं सम्बन्धवद.