प्रथमाध्यायस्य तृतीयः पादः ।
२२९
प्रयोगप्रतिपत्तिप्तद्विपर्ययमात्रशरणत्वाद्भाव्यदिशब्दानमव।च-
कत्वप्रतिज्ञाने लोकविरोधान्न भेर्यादिशब्दमाटकाक्षरपट
प्रसिद्न्यूनातिरिक्तविपर्यस्तवर्णपदव्यतिरिक्तप्रसिद्मध्ये क
श्चिदपशब्दो नामास्तीति। तत्राभिधीयते ।
संमुग्धवचक ।
लोके लक्षणवाचकः स्फटः
गम्यते स्मरणं चोक्तमाचाराद्वनवत्तरम् ॥
स्लोकव्याकरणभ्य चि मिश्राभ्यामविप्लुतव।चक सिद्धिरिति
तावदेव लोकव्यवहाराद्वाचकत्ववन जायत । यावद्याकरण-
नगतत्वं नाभ्यपगम्यत ।
यदा तु तयोर्मार्गभेदेन प्रतिपत्तिस्तदा तेबदनादुिरो-
धस्य सम विप्रतिपत्तिः स्यादित्यपन्यस्य शास्त्रस्था वा तन्निमि
तत्वदित्यनेनैवोत्तरेण व्याकरणख्यशास्त्र गतप्रतिपत्तिबीय
स्वं, तदभियुक्तपुरुषवीयस्वं वा पूर्वमेव स्थापितम्।
तकणवाचकत्वं च वदन् लकन बाध्यते ।
स्मर्यमाणविरोधस्तु ब्राह्मणब्राह्मणादिवत् ॥
यथैव तुष्यशिरःपाएयद्याकारेऽपि संकीर्णलोकदृष्टिग्राह्व-
षु ब्राह्मणादिषु मातापिटसम्बन्धस्मरणादेव वर्णविवेकावधा
रणं भवति, तथा सधशब्दवधारणमपीति लोकविरोधाभा-
ः ॥ यथा च तुल्यपण्यादिरूपत्वाद्वर्णसंकरम् ।
वदतः स्मृतिबाधः स्यात्तथा वाचकसंकरम् ।
अदितश्च मृतेः सिद्दः प्रत्यक्षेणापि गम्यते ।
साध्वसाधविभागोयं कुशलैर्वर्णभेदवत् ।
यो गाम । तृतिप्रतिपादितो ऽर्थः कर्मफलं सम्बन्धवद.
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
