पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ २ तम्भयार्तके । रणमप्यनङ्गम् । तस्मात्पर्यायशब्दत्वाङ्गाव्यादेस्तरुव क्षवत्। । श्रचरण प्रयोज्यत्वं न शखस्थैर्निवारितम् ॥ एवं प्राप्ते ऽभिधीयते । शब्दं प्रयत्ननिष्पत्तंरपराधस्य

भगिवम् ॥ २२ ॥ अनैकान्तिकत तावदर्थापत्तेरित्रच्यते । अन्यथाप्यपपन्नत्वप्रयोगार्थावबोधयोः ॥ वचकघटते यस्तु न कथं चित्प्रयज्यते । प्रयोगप्रत्ययायत्ता तत्र वाचकता ध्रुवम्। संशयप्रतिबहे च पूर्वqार्थनिर्णये । इष्टार्थनिश्चयः शक्यः सुखं सिद्दन्तचेतुना ॥ दृढविपर्ययज्ञानानन्तरं सदसैव च सम्यग् ज्ञानोत्यादति- भाराङ्गारैकदेशवतरणथं संशयोत्थापनमत्रमेव तावयुक्त- म् । अथ वा ॥ संसिद्व्यवदरत्वादनादित्वं यदाश्रितम्। अपराधप्रसङ्गन तत्रषा संशयक्रिया ॥ यदि ह्यकान्तन यादृशः परमुखछब्दः श्रूयते तादृगेव स बैण सर्वदोच्चयेत ततो वृद्व्यवहारपरंपरायां सत्यां गवादि भिरिव न गाव्यादिभिः कश्चिदपि कालः शून्य ब्रासीदित्यध्व सायादनादित्वमनक्रियेत । अपराधजस्य शब्दस्य संभवा। तु रुद्राशय सत्यां नैकान्ततः सर्वेषामनादित्वम् । प्रयमिष्य तेरिति पूर्वोक्तन्यायावधारितप्रयत्नाभिव्यक्तिरेखे रेत वेगोप