प्रथमाध्यायस्य तृतीयः पादः ।
२२ ३
•९
दिश्यते । अपर अहअप्रयत्ननिष्पत्तेरपराधस्य भागितेति।
यो ह्यस्खलितप्रयत्नः शब्दमभिव्यनक्ति तस्य परंपरागतशब्दो
चरणमात्रत्सवं समानविधान भवेयुः । यदा त्वप्रयत्ननिष्य
त्तिरपि शब्दे संभाव्यते तदा तत्रापराधजरूपान्तरापत्तिप्रसङ्गा
न नियोगतः सर्वे शब्दन समानविधानत्वम् (१) । अथ वा
शब्दविषयस्य प्रयत्नस्यैव या निष्पत्तिः तस्यमपराधः सुनिपुण
नामप्यविकचकरणन दृश्यते किमुतनिपुणविगुणकर णाना
म् ॥ यश्च प्रयत्ननिष्पत्तावपराधः कृतास्पदः ।
शब्दे स तदभिव्यङग्य प्रसजत्केन वार्यते ।
१ =
अतश्च नपराधेन व्यज्यमानषु साधुता ।
सापराधेष्वप्तधत्वं व्यवस्य वं च तत्कत ॥
•
•
स्लोके ऽपि च ॥
अविनटे विनष्टे च दृश्येते साध्वसाधते ।
तथा सति च तद्वरा सिद्धिः शब्दापशब्दयोः ॥
यदा सत्यत्वमेवेदं समधत्वमभिधीयते ।
असत्यत्वमसाधुत्वं धमाधम्मपयोगवत् ॥
धर्माधर्मव्यवस्था हि सत्यानृतनिबन्धना।
विचितप्रतिषिद्वत्वत्तयोटा सश। तत ॥
अर्थसत्यं यथा वयं शब्दसत्यं तथैव हि।
शब्दानुतं च प्राप्तव्यमर्थानृतावदेव नः॥
एवं सति व्यवस्थाने भयाभयविभागवत् ।
प्रयोगोत्पयशाखस्यादिति चेतोरसिइता ॥
(९) विषयस्यमिति प९ ॥
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
