पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २२ ३ •९ दिश्यते । अपर अहअप्रयत्ननिष्पत्तेरपराधस्य भागितेति। यो ह्यस्खलितप्रयत्नः शब्दमभिव्यनक्ति तस्य परंपरागतशब्दो चरणमात्रत्सवं समानविधान भवेयुः । यदा त्वप्रयत्ननिष्य त्तिरपि शब्दे संभाव्यते तदा तत्रापराधजरूपान्तरापत्तिप्रसङ्गा न नियोगतः सर्वे शब्दन समानविधानत्वम् (१) । अथ वा शब्दविषयस्य प्रयत्नस्यैव या निष्पत्तिः तस्यमपराधः सुनिपुण नामप्यविकचकरणन दृश्यते किमुतनिपुणविगुणकर णाना म् ॥ यश्च प्रयत्ननिष्पत्तावपराधः कृतास्पदः । शब्दे स तदभिव्यङग्य प्रसजत्केन वार्यते । १ = अतश्च नपराधेन व्यज्यमानषु साधुता । सापराधेष्वप्तधत्वं व्यवस्य वं च तत्कत ॥ • • स्लोके ऽपि च ॥ अविनटे विनष्टे च दृश्येते साध्वसाधते । तथा सति च तद्वरा सिद्धिः शब्दापशब्दयोः ॥ यदा सत्यत्वमेवेदं समधत्वमभिधीयते । असत्यत्वमसाधुत्वं धमाधम्मपयोगवत् ॥ धर्माधर्मव्यवस्था हि सत्यानृतनिबन्धना। विचितप्रतिषिद्वत्वत्तयोटा सश। तत ॥ अर्थसत्यं यथा वयं शब्दसत्यं तथैव हि। शब्दानुतं च प्राप्तव्यमर्थानृतावदेव नः॥ एवं सति व्यवस्थाने भयाभयविभागवत् । प्रयोगोत्पयशाखस्यादिति चेतोरसिइता ॥ (९) विषयस्यमिति प९ ॥