पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ तन्त्रवार्तिके । वुपपद्यत । न तावत्साध्वसाधव जातिगुणाद्यात्मकसामान्य रूपेण सर्वव्यक्त्यनुगते विज्ञायत यदालम्बन । द।वेव विधिप्रति पेधावनमीयेयात साधभिर्भाषेत नामधुभिरिति । अविभक्ता हि शब्दवजातिः शव्ददा।पशब्दयोः। न त्ववन्तरसम।न्य के चिद्वर्गद्दयस्थिते । तेन यद्येकैका व्यक्तिर्विधीयेत प्रतिषेधेत वा ततो यावत्पदं वाक्यान्यनुमिमानः त्रैलोक्यपूरणादप्यधिकनि स्थतिमूनभूता नि वेदवाक्यन्यमिमीते। न च तवतां कोटिशतभागो ऽया स्नातुं शक्यते । न चानम्नतस्य स्मतिमूलत्वं नित्यनुमेयश्रुतिमू लप्रतिषेधात् । न च वाचकत्ववाचकत्वनिबन्धनै विधिप्रतिपे बैं। संभवतः । स्वेषु वचकत्वात् । वाचकैर्भाषितव्यं हि प्राप्तवान विधीयते। अवाचकनिषेधश्च नाप्राप्तेरवकपते ॥ न ह्यदकं पिबेदमिं न पिबेदिति च विधिप्रतिषेधे संभवतः। अवश्यं च व्याकरणदृतिमूनभूतसधविधिश्रुतिर विधिश्रुतिरमाधुप्रतिषे धश्रुतिरुभयं व संयोगपृथक्त्वात् कल्पनीयम्। त्रिष्वपि च प क्षेषु साध्वनुशासनमात्रमेवे सेकर्यादाश्रितम् । यदि ह्यपशब्द प्रतिषेधमूलं व्याकरणं ततस्तेषां बहुत्वादव्यवस्थितरूपत्वच न स्वरूपमवगन्तुं शक्यतइति एव पवनख भक्ष्या इति स्ट तिन्यायेनानुगतविपरीतभापणप्रतिषेधोर्थापत्तिसिः स्मर्यते । सधविधिपक्षे तु तएव स्मर्तव्याः। उभयपक्षे तु तदनुगमादेवेत रसिद्धेः प्रतिषेधविषयज्ञानोपपत्तिः। स एष व्याकरणस्य पश्चात्र येयेकानुगमनिबन्धनत्वात्कथं चित्रसंक्षेपो ऽवकस्पते । ननु प्रति शब्दं विधिप्रतिषेधावकृप्तिः । अनन्तवाक्यपाठासंभवादिष्ट संभ