पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १९३ वप्रदर्शनार्थमेव दोलकाधिकरणे ऽभिक्षिप्तम्। न तस्यकृति वचनता न्याय्या न व्यक्तिवचनतेति । तस्मादसंभवन्मूलत्वादप स्मृतिः ॥ अथ प्राप्तश्च योर्थः स्यान्न स शखस्य गोचरः। सिद्वः शब्दप्रयागश्च लोकदेवार्थलक्षणः अथार्थलक्षणत्वेपि शास्त्रेण धर्माय प्रयोगनियमात्प्रयोगोत्य त्तिशास्त्रत्वं स्यादिति । तदनुपपन्नम् । नियम (९) विषयासंभ वात् । यस्त्र ह्यनियता प्राप्तिस्तच्छस्त्रेण नियम्यते । नित्यप्राप्तप्रयोगस्त न शब्दो नियमास्पदम् ॥ यस्यप्यत्यन्तमप्राप्तिस्ततो ऽन्यो न नियम्यते। तव चयन्तमप्राप्तिग्र्णीव्यादेः प्रप्तत मम ॥ तेन पक्षद्वयेपि नियमानपपत्तिः । कीदृशशचत्र नियमः क सष्येत । किं सधभिरेव भाषितव्यमुत सधभिर्भाषितव्यमेवे त । यदि सञ्चभिरेवेति नासधोरप्रसङ्गतः । । नियतं भाषितव्यं चेत् मैने दोषः प्रसज्यते ॥ यदि दृकाणैः साध्वसाधवो विकल्पेन प्राप्नुयुस्ततः साधु नियमावकाशः स्यात् । त्वन्मत तु पुनः । अत्यन्तावाचकत्वात्तु नवासाधुः प्रसज्यत । यस्मिन्वृत्तिफनः साधोर्नियमो ऽत्रर्थव।न्भवेत् । अथ प्रमदशक्तिमून (२) प्रसङ्गनिवृत्तिर्नियमं प्रयुञ्जीत । (१) प्रयोगनियमेति पा० ।। (२) शक्ति कृतेति पाठान्तरम् ।।