पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ तन्त्रवार्तिके । ऋत्तिकाद्यपि यच्चिहं तत्रान्यत्र च तत्समम्। इलाकादिविधिस्तस्मान्न तेनपि विशेष्यते ॥ पुरुषापेक्षयाचरस्तस्मिन्नपि न दृश्यते । अन्यस्मिन्नपि दृष्टश्च तस्माद्देशो ऽप्यकारणमिति ॥ प्रयोगोपयशास्त्रत्वादिति ॥१८॥ एकस्मत्यदाप्रयोगनानात्वदर्शनादनेककार्थप्रतिभाने सति वि कल्पदोषभयादनकाष्ठशक्तं कल्पनप्रसङ्गाच्च गैौणमुख्यवि भागमाश्रित्य व्यवस्थितशखप्रयोगवन्नेनाव्यवस्थिते लैकिक प्रयोगबाधाद्यवद्दराट्शिब्दानामर्थनिर्णयः प्रतिपादितः । एवं पु नरेकस्मिन् गवादवर्य गोगव्यादयो बहवः शब्दः प्रयुज्यन्ते त त्र वृद्व्यवद।रावगतप्रतिशब्दसमवयिव समवायिवाचकशक्तिभेदोपपत्तेः शाखस्थसर्वशब्दप्रयोगाणां च लैकिकशब्दैरविरोधात्पदपूर्व कव।च्च वाक्यात्मकशखव्यापारसिधैनं पदगतसाध्वसाधत्वप्र तिपादने व्यापारो भवति इतरेतराश्रयत्वप्रसङ्गात् । तथाच १ | लोकप्रसिद्धशब्दार्थवशं शस्त्रं प्रवर्तते । अतो न लैकिकेष्वध्वसधत्वनिर्णयः । वाक्यार्थेषु वि श्रुतिस्मृत्याचारविरोधदर्शना इनाबचमानुपूर्ये णवधृतमिदं तु न विपरीतक्रमत्वात् । १| लोकादेवाधिगन्तव्या शब्दान साध्वसाधुता । वाचकवाचकत्वेन स च नित्यं व्यवस्थिता। ध्वनिमाचण्यसधूनि वण वा केवलात्मनाम् । संघतो ऽथोनपंक्षा वा माढकद्युपदंशवन्। नेन भैरोशङ्गादिशब्दा गकारककारादयः प्रत्येकं तदर्गा वा