तन्त्रवार्तिके
स्ले च्छ|नामधिकं तद्वदभिधेयार्थनिर्णये
शब्द खपं तावत्तेनाभियुक्तत्वात् चिरविनष्टविनष्टत्वेन न
विविीरन् यस्तु कथमप्यविनष्ट एव शब्दस्तेषामपि प्रयोगवि
षयमापन्नस्त न चाय्यवद्व।नादिवृद्धव्यवहारपरंपरयायै जान
न्ति तत्किं तेषां निराकर्तुं शक्यते
पत्रोर्ण१)त्ररवाणादि (२)यच्च तद्देशसम्भवम्
तैरेवकथितं नाम तच्च को वेदितुं क्षमः
तस्मान्न तेषां व्यवधरप्रमिहै। दैर्बल्यम्
निरुक्त।देशे सिद्धे ऽर्थे तन्निमित्तादिमात्रके
व्यापारो न च पूर्वार्धप्रतिपत्तै स्खरूपतः
निरुक्ते न तव लोकव्यवह।रप्रमिद्वन्येव पदानि तद्भनक्रिया
निमित्तशब्दप्रयोगभावेन निरु च्यते । व्याकरणेनापि प्रसिद्
थनामेवाविनष्टस्वरूपान्वख्यानमात्रं क्रियते तत्र प्रासङ्गिगिक
मेव क्रियदयर्थनिरूपणम् तानि स्खविषयादन्यत्र दुर्वचनम
पि न बधकानि
यस्य चन्विष्यमाणापि प्रसिद्धिर्न भविष्यति
कामं प्रदर्शितद्वारा तत्र कश्यश्रयिष्यते
विक्षिप्ता वहुरूपा च या सन्देदप्रदायिनी
अनन्यपायतामात्रे क्व चिदेव चाद्देव्यते
न च।र्थप्रत्ययानङ्गनिरुक्तद्यप्यनर्थकम्।
षडङ्गवेदविज्ञानपूर्वकर्मक्रियाफनात्
यथा महाभारतनिर्ववचनान्वाख्याने सैपायनेनोक्तम्
() पत्रोर्ण घेत कौशेयं बहुमूल्यं महाधनमित्यमरः
(२) कञ्चुको वर वाणो ऽत्रत्यमरः
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
