पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके स्ले च्छ|नामधिकं तद्वदभिधेयार्थनिर्णये शब्द खपं तावत्तेनाभियुक्तत्वात् चिरविनष्टविनष्टत्वेन न विविीरन् यस्तु कथमप्यविनष्ट एव शब्दस्तेषामपि प्रयोगवि षयमापन्नस्त न चाय्यवद्व।नादिवृद्धव्यवहारपरंपरयायै जान न्ति तत्किं तेषां निराकर्तुं शक्यते पत्रोर्ण१)त्ररवाणादि (२)यच्च तद्देशसम्भवम् तैरेवकथितं नाम तच्च को वेदितुं क्षमः तस्मान्न तेषां व्यवधरप्रमिहै। दैर्बल्यम् निरुक्त।देशे सिद्धे ऽर्थे तन्निमित्तादिमात्रके व्यापारो न च पूर्वार्धप्रतिपत्तै स्खरूपतः निरुक्ते न तव लोकव्यवह।रप्रमिद्वन्येव पदानि तद्भनक्रिया निमित्तशब्दप्रयोगभावेन निरु च्यते । व्याकरणेनापि प्रसिद् थनामेवाविनष्टस्वरूपान्वख्यानमात्रं क्रियते तत्र प्रासङ्गिगिक मेव क्रियदयर्थनिरूपणम् तानि स्खविषयादन्यत्र दुर्वचनम पि न बधकानि यस्य चन्विष्यमाणापि प्रसिद्धिर्न भविष्यति कामं प्रदर्शितद्वारा तत्र कश्यश्रयिष्यते विक्षिप्ता वहुरूपा च या सन्देदप्रदायिनी अनन्यपायतामात्रे क्व चिदेव चाद्देव्यते न च।र्थप्रत्ययानङ्गनिरुक्तद्यप्यनर्थकम्। षडङ्गवेदविज्ञानपूर्वकर्मक्रियाफनात् यथा महाभारतनिर्ववचनान्वाख्याने सैपायनेनोक्तम् () पत्रोर्ण घेत कौशेयं बहुमूल्यं महाधनमित्यमरः (२) कञ्चुको वर वाणो ऽत्रत्यमरः