पृष्ठम्:तन्त्रवार्तिकम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १०१ व्यामोहीभविष्यतीति समर्थयमानो यदव हि तस्यैकस्मिन् प नहि प्रमाटपाठत्वं शक्यं कल्पयितुं श्रुतेः । द:श्रत स्वप्रविज्ञानमन्ना त्वापद्यत समति तेन नेतत्यक्षे विज्ञानमिति प्रमाणविज्ञानमभिप्रेत्योक्तं व्या मोहात्पशान्तरमिति । व्यामोइकल्पनातः प्रमाणाभावपशान्त मोहात्प्रामाण्यपशान्तरं न संक्रान्तमिति दु:श्रुतखप्नादिमून त्वेन श्रुतिविरोधं दर्शयति तुल्यकारणत्वादिति । बनीयः प्रति पशनिराकृतत्वात्सर्वदैव श्रुत्वनुमानप्रतिबन्धान्न मृतेः प्रामाण्य पक्षासंक्रान्तिः । अपि चेतरेतराश्रये ऽन्यतः परिच्छेदादित्यपरि ष्टादितरेतरविरोधविवरणाद्विरोधमेवेतरेतराश्रयमाच् ॥ परस्परविरुद्धे हि विरुद्वाव्यभिचारिवत् । प्रमाणो यत्र दृश्येत तत्रान्यनेव निर्णय प्रमाणशब्दस्य ज्ञानसमानाधिकरणत्वन भाषीत्पन्नल्यडन्त त्वेन वा नपुंसकलिङ्गत्वाद्वेदाः प्रमाणं स्मृतयः प्रमाणमितिव तप्रमाणे स्मृतै स्पर्शनं व्यामोह इति भवितव्यम् । करणविशे षविवशायां वाभिधेयन्निङ्गवचनानुवृतैौ युङन्ताट्टिङ्काणञ्जिति डीपि प्राझे प्रामाण्यं स्मृताविति प्रयोक्तव्यम् । तमिममुभयभ्र छटं भाष्यकारप्रयोगं समर्थयमानैरेवमनुगमः कर्त्तव्यः । प्रमाणमयते याति मूलभूतां । श्र.ियतः तच यद्यपि नित्यत्वात् विाब्खोपः प्रथमं भवेत् । वलोपो ऽपि भवेदेव वलादिप्रत्ययाश्रयः ।