पृष्ठम्:तन्त्रवार्तिकम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । नां तु चण्डालादिस्पृष्टानां लानप्रक्षालनविध्यभावाच्छुद्विर्विज्ञा यतइति न तन्मध्यपातित्वम् । अतश्च नानेन प्रकारेणैौदुम्बरी सम्बद्भवखस्पर्शनात्तत्स्पशानज्ञानोपपत्तिः । यदा तु तयैवोङ्गा ता स्पृष्ट उङ्गायेदिति विधिस्तदावश्यमेवैदुम्बरीत्वचोङ्गावशरीरं प्राप्तव्यम् । श्रपाश्रयणाभ्युपगमपचाप च स्पृष्टत्वापारत्यागनव स्थित इति न समस्ताच्छादितायामवकल्पते । पराश्रितमपि च वखमुङ्गातुराश्रयत्वं प्रतिपद्यते। तेनैवोदुम्बय्र्याश्रितेनोङ्गायेत् । तसादस्ति सर्ववेष्टनस्पर्शनयोर्विरोध इति युतं बाध्यबाधक व्यवस्थापनम्। अथ किमर्थ नेमैौ विधी विकल्प्यते इति स्मृतेर विधायकत्वात्खयमतुल्यबन्नत्वाच्च तदनुमितशाखान्तरपठितवि धिपरिग्रचाभिप्रायेणोक्तम। नासति व्यामोहविज्ञानइति ॥ पूर्वोक्तेनैव मार्गेण व्यामो कान्तकक्षनाम विकल्पे ऽवशमापन्नां स्मृतावेव नियच्छति । व्यामोहविज्ञानं च ज्ञानान्तरगतव्यामोहत्वावधारणं तद्धि ज्ञानगतव्यामो इरुपं वा विवच्यते । तेन षष्ठीसमासः कर्मधार यो वा योज्यः। विकल्पं तु वदन्निति कदा चित्स्मृतिमूलश्रुति विच्छेदाङ्गान्यादिमूलत्वमापादयति। तादृश्या च सकृदपि श्रौतं विज्ञानमनुज्ञातमध्यारोप्यमाणव्यामोहाविषयत्वाद् न कदा चित्प्रामाण्यं त्यजतीत्यपाक्षिकत्वाभिधानम् । एवं केवलाप्रमा एणत्वपत्तग्रहस्तस्य पुनजीवनासम्भवाट्पाक्षिकं च सर्ववेष्टनख रणमित्याह । पाक्षिकं चेति वा । विकल्पवादिसंमतपाक्षिकत्व वशादेव श्रुतिप्रामाण्यपत्ते स्मार्त्तश्रुतिकल्पनायामछतायां मू खान्तरसंक्रान्तेः सर्वकालाप्रमाणत्वप्रसङ्गः । एकदापि च ल sधमामाण्यावकाशा श्रुतिदुर्बलप्रतिपत्तया न कदा चिदपि