पृष्ठम्:तन्त्रवार्तिकम्.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । न्तरबाधस्तदानी(१)मस्तीति मिथ्यात्वप्रसङ्गः ॥ उच्यत पद्यमानत्वादुन्मज्जननमज्जन । सर्वान्प्रति तयोस्तुल्ये विशेषो ऽन्ये न गृह्यते । स्मृतिस्तु यावतां पुंसां प्रथमं गोचरो भवेत् । तावतां सर्वदा ऽभावान्नाप्रामाण्येन मच्यते ॥ तावता लब्धमिथ्यात्वान्न श्रुतिं बाधितुं क्षमा। लब्धमेव सृतैौ तचेकिमर्थ कल्प्यते श्रुतेः। विरुङ्कयोर्चि श्रुतिस्मृत्येोर्विकल्पप्रमङ्गनावपूयं कल्पनीये ऽन्य तरचाप्रमाणत्वे यावच्छूतेो पटाच्छादनन्यायेन कल्पयितुमारभ्यते तावत्सुतैौ खस्रपाश्रयं कृप्तमेवोपलभ्य संशयच्छेद जाते न कदा चिट्प्यभूताप्रामाण्याध्यारोपकल्पनेोपपत्तिः । ननु श्रुत्यविरुद्वायाः श्रुतिमूलत्वनिचयः। अन्नमानादपि प्राप्स्यन कन चित्प्रतिबध्यते तस्मात्कारणवेषम्यान्नाभयत्रेकरूपता । सिद्धोन्मलव्यवस्था हि प्रतिपक्षानसारिणी । ततस्वार्द्धवैशासप्रसङ्गनिवृत्तिः । ] ] प्रमाणत्वाप्रमाणत्वे लिङ्गादीनां व्यवस्थिते । प्रवेः सच विरुङ्कत्वाविरुद्वत्वनिबन्धने तथेच्छापि व्यवस्थेष्टा न परस्परसङ्करः । प्रतिबन्धाभ्यनुज्ञाभ्यां श्रुत्वा नाख्येकरूपता । (१) इदानीमिति पाठान्तरम् ।