तन्त्रवाकेि ।
परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि ।
स्मृतेः श्रुतिविरुद्धायास्ततो मूलान्तरं भवेत्।
यदा वृदितानुदिताचिीवहोमविधिवदतिरावगतषोडशि
यहणवच सहस्रशः श्रुतयो ऽप्यसमभवद्युगपदनुष्ठानार्थतया
परस्परविरुङ्का दृश्यन्ते । तदा यदि नाम कासां चिन्स्मृतीनां
खवेटशाखागतवचनविपरीतार्थवेटशाखान्तर(१)वचनम्नाना
मधीतविरोधो(२) दृश्यते ऽतस्तावतैव सर्वशाखाप्रत्ययकम्र्मव्य
वहारिणां खयमश्रतानधीतत्वमात्रेण दृढस्मरणोपस्थापितत्य
रुषान्तरस्य(३)श्रुतिनिराकरणं न शोभते । न वैकं प्रति शिव्य
तइति हि सर्वश्रुतीनां सर्वपुरुषान्प्रति प्रामाण्याद् अध्ययनवच
स्मृतेरपि श्रुतिधारणसामथ्र्यात् ॥
तस्माद्यथा विरोधे ऽपि पद्यमानप्रमाणता ।
पठितस्य्र्यमाणानां तथैवेत्यवधाय्र्यताम।
अविरोधे श्रुतिम्मूलं न मूलान्तरसम्भवः।
विरोधे त्वन्यमूलत्वमिबि खाढईवैशसम्।
लान्तरं निरस्तं च सामान्येनैव यत्परा ।
तदनप्राण्यते पश्चाद्विरोधे नेत्यतिक्रिया ।
तेनासां श्रुतिमूलत्वं सर्वदैव व्यवस्थितम्।
मलान्तरप्रवेशो वा किं तत्प्रामाण्यावृष्णया ।
किं च भ्रान्यादिमूलानां सम्भवासम्भवाश्रयः।
स्मृतीः प्रति विरुद्धेो ऽयं बाधपो न युज्यते ।
(१) अर्थशास्त्रान्तरेति पाठान्तरम् ।
(२) अधीतवाक्यावरोध इति पाठान्तरम् ।
(3) उपस्थापितपरुषान्तरत्येति पाठान्तरम ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
