पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वतीयाध्यायस्य अष्टमः पादः। २१७ ग्वधानेनप्रेक्षितं यद्यपि तवप्रधानफलं प्रकाशये तथा पि. न संबध्येत कि सुत कर्मकालनौपयिका नुनिष्पादिघट्टदृत्विग्यशःप्रकाशनेन । तस्मूतवाक ययेनैव चोदितमन्त्र कर णत्वन्यथानुपपत्य ऽन्यन्वा धनस्थ फलमेतत्कलप्यते । यस्त्वशिषस्तः साक्षा प्रधानाङ्ग मिति तत्फलप्रकाशनेनैवङ्ग' भवन्ति । यदि पृथक्फलं साधयेयुस्ततः संयुक्तत्वान्नैव प्रकरणेन क्रत्व भव झ् छेयुरिति वैषम्यम् । षाह सत्यपि पृथक्फ- लवे मम शब्देनाध्वर्येणुद्यत इति व्यपदेशन्यायेनध्वर्य वमेव प्राप्नोति । उच्यते लिङ्गनाध्वर्यवत्वं प्राप्नोत्या. त्मनेपदश्रुत्या याजमानत्वमथोभयानुग्रहार्थं कनक ममापि यजमानमेव न भवति । तथा सति हि मम- शब्द आम नेपटं चोभयमपि न विरोत्स्यतइति । नैतद् स्ति यद ऋतन्मन्तपूर्वकं कर्म भवेत्तत एवं नियस्येत प्र थमं श्वेतदुत्पद्यमानं केवल क्रत्वर्थत्वप्रतीतेरविरुद्धाध्वर्यु संबन्धं समाख्यानप्रतिपद्यते । मन्त्रमयं यजमानमि तिचेन्न कर्म ण कृष्यमाणस्य । तत्स मा न कर्तकत्वनिय मात । फलमपि तद्वकृष्येत प्रकृध्येत यद्यत्मनेपदेन न प्रतिबध्येत तत्रत्मनेपदस्य बधामंभमझौणत्वप्रकाश ‘मुपपत छ मन्त्रगत एव ममशब्दो ऽध्यादरेण वा पु थ्र्यते गौणो वा भवति मदीयस्य यजमानस्य महूपद्व व यजमानस्य वच्च विहवेष्वस्त्विति तस्म।द्यजमानफ लमेतदिति । ये च यजमान कर्तक मेवाग्न्यन्वधनं पक्षे वदन्ति तेषमितः एव मन्त्रघ ड्रान्तिः । अथ तु ओिं । घिइ च नमुपन्यस्यन्ति तथा ऽपि किं कर्मविकल्पवसफर १४८