पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७४ तम्भवार्तिके । क्ष्याम इति । प्र षवादी त्वह प्रत्यगात्मविषया चरप्रा संकलता विवक्षिता इन्तोत्तमपुरुषेण भवितव्यम । न हि परविषय मदर्थमन्तरेण मध्यमपुरूष लक्ष्यते । प्रष तु स्वभावतः पविषयत्वात्सुलभ इति । परस्त्वह यद समाख्यावगतात्स मानकटं त्वत्प्र घबुद्धिरपनीता तदा प्राप्तक। लत्वमभिधीयमानं किं क्रियाणमभिधीयत सुत कतै गामिति क्रियाणीमित्येव गम्यते । ता हि चोदितः?प्रयजन व यः प्रथमतरं प्रतीता म्तासां चानु छन। यं प्राप्त कं लवस्मरणं दृष्टायम । कट प्राप्त का लप्रकाशने तु सर्वं विपरीतम् आख्यातेषु च प्रथमादेः पुरुषस्य कस्य चिदवश्यंभावित्वन्नन्तरीयककृत एव मध्यमपुरुषो भविष्यति क्रियैव चोच्यते तव प्राप्तकाल इति । यदि च क: प्राप्तकालत्वमुच्येत ततः किं कत्त मिति सकाहमेव स्यादथ प्रोक्षण्यासादनादि कर्तुमिति तथा विशिष्टार्थप्रेषणITदयभेद. स्यात्तस्मादपि क्रियायाः प्राप्तकालत्वं प्रकाश्यते । अथापि प्रैषय मध्रयते तथा ऽप्यत्मानमेव कथञ्चिच्छरीरशरीरिणोरवस्थान्तराणां वा भेदेन प्रेषकं प्रेष्यं च व्यपदेच्यतीति समानक ट कत्वं प्रान्ते ब्रूमः । प्रैषषु चेतरमन्यः कुर्यादि- ति संबन्धः । कुतः स्वभावनैव तेषां पर विषयवात्परिक यवत् । यत् नेवयं प्रैष इति । तदयुक्तां मन्त्र रूपादेव प्रै- घप्रत्ययंत्पत्तेः । यो हि । समनकट क तया तं बधते तेन समाख्यया लि द्व” बाधिते स्यान्न च प्रप्तक। लस या लिङ्गविरोधः परिह्रियते मध्यमपुरुषौंस्यमंपादना च शब्दान्तरेणानुपात्ता क्रियैवं शक्यते वक्तं तव प्राप्तः काल इति । यद्यपि च शक्यते तथा पि न दृष्ट: कश्चि