पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ तन्त्रवार्तिके । b गुणत्वेन तस्य निर्देशः ॥ ३ ॥ यधित कवत्समाख्यया नियम्यतइति । तत्र समाख्या निथामका भवति यत्र क्रतुं रपक्ष। व चासौ यदर्थ: परिक्रयः स च क्षत्रैः क्व चिद्वा त्वमापादयितुं क्रियते न संस्कगाय । तद् दर्शयति कल्पनीयो हि वपनादिभिः सह विनैवापेक्षया संबध इतरैः पुनः क्लु- नोपेक्षणदिति । चोदनां प्रति भावाच्च ॥ ७ ॥ प्रधानपूर्वाश्रयवाच्च यज मानस्य संस्काराः सन्ति कृष्ट: सुग्वमपूर्वेण ग्रहष्यन्ते । तसि द्यार्थत्व।व तथैव कर्तव्य इति । अतुल्यत्वादसमानविधानाः स्युः॥८॥ अनेन च न्यायेन यजमानस्य समाख्यय चर्विज भवन्तु विरोधाभावन्न च संस्कारत्वात्प्रतिप्रधानमा बत्तैमन दच्यन्तीति चीदिते वदति नैतद्युक्तं सर्वं हि यजमानेन वयं कर्तव्यं परिक्रयेण वा कारयितव्यम । तद्यदि संस्कारानध्वर्वादयः कुर्यं स्ते परिक्रयस्यायोग्य त्वे नासाध्यवान्न कारिता नापि कृत इत्यकर्मङ्गमेव स्तन्न त्विग्यजमानानामेते समनविधान दूति । तपश्च फलसिद्धित्वल्लोकवत॥६॥ तपसो दुःखकरत्वक त्तों गुणभूतः समाख्यया नियम्यत इत्याशङ्कां निवर्तयति । यस्मादिपि संस्का रवटफल प्रतिग्रहयोग्यत्वं करोति यजमानस्य च यो