पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः । ११६३ यत्वमप्रतिबई कतय' नर्विजस्तस्माद्याजमानम् । यो यत च सर्वचेव द्विप्रकार दोषापनयेन गुणान्तरोप जननेन वा भवति तव संस्कारा गुगान्तरमुपजनयन्ति । तपश्च दोषनिर्घातं करोति । यो हि ज्योतिष्टोमादि करोति तस्यैकान्तनस्त्रिन्नन्यस्मिन्व जन्मनि विद्धिता करगप्रतिषिद्धसेवानिमित्ता दोष: सन्ति ते चानपनी ताः क्रतुविपरीत स्वफलोपभोगदभदत्यन्तविगणस्यापि क्रतोः फलं प्रतिबभ्रन्ति । सो ऽयं क्रतुरप्रतिबन्धहेतुं कं चिदपेक्षते । तव प्रकरणश्रुतस्यैव तपस ऽवश्यं क्रतुं प्रति कथं चिपकारकत्वं कल्पयितव्यम् । तत्रापेक्षा- सन्निधियोग्यत्वैर्देषक्षपणकल्पनमेव ज्यायः । शक्यं हि दुःखदनादधर्मस्य कार्यविरोधिनस्तपसा ऽपनयनम् । यथैव प्रायश्चित्तचरणाहुःखेनाल्पेनापि सता मह्ते दुः खत्तराय प्रवृत्तः सन्नधर्मा विनाश्यतइति वधनाङ्गम्यते तथैवात्र द्रष्टव्यम् । यानि त्वकर्माङ्गभूतान्यश्च तपांसि यन्ते फल संबद्धानि व तेषां फल साधनस्यापरस्यभा बप्रतिबन्धनिराकरणपक्ष नास्तीति स्वर्गादीव क रुप्यते यानि तु प्रायश्चित्ततपtांसि तेषां दोषापहरमा स्रमेव फलमिति न सर्ववैकङ्कपत्वमध्यवसतव्यम् । वाक्यशषश्च तद्वत् ॥ १० ॥ मेधाद्देववाक्यशेषश्चासुमेवार्थं द्योतयति । वचनादितरेषां स्यात् ॥ ११ ॥ वरदान यदेतदृष्टव्यमृत्विज उपवसन्तीति ।